________________
Jain Education Inter
कुच्छिसि गब्भत्ताए वक्कते ॥ १९ ॥ तं जीअमेअं तीअपञ्चुप्पन्नमणागयाणं सक्काणं देविंदाणं देवरायांणं अरहंते भगवंते तहप्पगारेहिंतो अंतकुलेहिंतो पंतकुलेहिंतो तुच्छ० दरिद्द ० भिक्खाग० किवैणकुलेहिंतो तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्नकुलेसु नायखत्तियहरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु वा साहरावित्तए, तं सेयं खलु ममवि समणं भगवं महावीरं चरमतित्थयरं पुवतित्थयरनिद्दिट्टं माहणकुंडग्गा| माओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साह - वित्तए । जेऽविय णं से तिसलाए खत्तियाणीए गब्भे तंपिय णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए साहरावित्तएत्तिकट्टु एवं संपेहेइ, एवं संपेहित्ता हरिणेगमेसिं अग्गाणीयाहिवरं देवं सद्दावेइ, सद्दावेत्ता एवं वयासी ॥ २० ॥ एवं खलु देवाणुप्पिआ ! १ २० कि. सु. । २ ई । ३ वि । ४ जाव रञ्जसिरिं कारेमाणेसु पालेमाणेसु । ५ (१ - २) पायताणीया० । ६२१ कि. सु. ।
For Private & Personal Use Only
www.jainelibrary.org