SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कप बारसा ॥ ६॥ PRAKAASARAGACASSOCIAL मुराणं धरणियलंसि निवेसेइ, निवेसित्ता ईसिं पचुन्नमइ, पञ्चुण्णमित्ता कडगतुडिअर्थ- महावीर चरि० भिआओ भुआओ साहरेइ, साहरित्ता करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए। |अंजलिं कट्ठ एवं वयासी ॥ १४॥ नमुत्थु णं अरिहंताणं भगवंताणं, आइगराणं तित्थय-है। राणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपजोअगराणं, अभयदयाणं चक्खु-17 दयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मना-2 यगाणं धम्मसारहीणं धम्मवरचाउंरतचक्कवट्टीणं, दीवो ताणं सरणं गई पइट्ठा अप्पडिहय-3 वरनाणदंसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सवण्णूणं सबदरिसीणं, सिवमयलमरुअमणंतमक्खयमवाबाहमपुणरावि-15 त्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमो जिणाणं जियभयाणं ॥ नमुत्थु णं समणस्स भग-18 वओ महावीरस्स आइगरस्स चरमतित्थयरस्स पुवतित्थयरनिद्दिट्ठस्स जाव संपाविउकामस्स॥ १ १५ कि.। SainEnccnmonam Fonte Pennon D ainstormy.com
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy