________________
कप बारसा
॥
६॥
PRAKAASARAGACASSOCIAL
मुराणं धरणियलंसि निवेसेइ, निवेसित्ता ईसिं पचुन्नमइ, पञ्चुण्णमित्ता कडगतुडिअर्थ- महावीर
चरि० भिआओ भुआओ साहरेइ, साहरित्ता करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए। |अंजलिं कट्ठ एवं वयासी ॥ १४॥ नमुत्थु णं अरिहंताणं भगवंताणं, आइगराणं तित्थय-है। राणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपजोअगराणं, अभयदयाणं चक्खु-17 दयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मना-2 यगाणं धम्मसारहीणं धम्मवरचाउंरतचक्कवट्टीणं, दीवो ताणं सरणं गई पइट्ठा अप्पडिहय-3 वरनाणदंसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सवण्णूणं सबदरिसीणं, सिवमयलमरुअमणंतमक्खयमवाबाहमपुणरावि-15 त्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमो जिणाणं जियभयाणं ॥ नमुत्थु णं समणस्स भग-18 वओ महावीरस्स आइगरस्स चरमतित्थयरस्स पुवतित्थयरनिद्दिट्ठस्स जाव संपाविउकामस्स॥
१ १५ कि.।
SainEnccnmonam
Fonte Pennon
D
ainstormy.com