________________
कल्प० बारसा
RRC-4445C-
चरि०
॥
२॥
AASCACANCC-ASCAM
अष्ट मंगलानि
विइक्कंताए १ सुसमाए समाए विइक्वंताए २ सुसमदूसमाए । महावीरसमाए विइक्कंताए ३ दूसमसुसमाए समाए बहुविइक्कंताएसागरोवमकोडाकोडीए बायालीसवाससहस्सेहिं ऊणिआए ? पंचहत्तरिवासेहिं अद्धनवमेहि य मासेहिं सेसेहि-इक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहि य हरिवंसकुलसमुप्पन्नेहि गोयमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइक्वंतेहिं, समणे भगवं महावीरे चरैमति-13 त्थयरे पुवतित्थयरनिद्दिढे माहणकुंडग्गामे नयरे उसभ-13
दत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए। माहणीए जालंधरसगुत्ताए पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं । आहारवकंतीए भववक्कंतीए सरीरवक्कंतीए कुच्छिसि गब्भत्ताए वक्रते ॥३॥ समणे भगवं है।
१ (१-३) साए । २ चरिमे ।
DainEection