________________
--
श्रीमहावीरस्वामी
कल्प वारसा
॥१
॥
ॐ श्रीवर्द्धमानाय नमः ॥ॐ॥ अहं ॥15 महावीर
चरि० नमो अरिहंताणं, नमो सिद्धाणं, नमो || आयरियाणं, नमो उवज्झायाणं, नमो लोए सवसाहूणं ॥ एसो पंचनमुक्कारो, सवपाव-18 प्पणासणो। मंगलाणं च सवेसिं, पढमं हवा] मंगलं॥१॥ तेणं कालेणं तेणं समएणं समणे | भगवं महावीरे पंचहत्थुत्तरे हुत्था, तंजहाहत्थुत्तराहिं चुए, चइत्ता गब्भं वकंते१हत्थुत्तराहिं गब्भाओगब्भं साहरिए २हत्थुत्तराहिं जाए ३ हत्थुत्तराहिं मुंडे भवित्ता अगाराओ है। अणगारिअं पवइए ४ हत्थुत्तराहिं अणंते है
सत्रद्वयमेतदीयं संख्यातम् ।
40-56
SainEducationie
For Free on non
Cametormy.om