________________
तेऽथ सिन्धुं समुत्तीर्य, साधयन्तोऽखिलानृपान् । सुराष्ट्राविषयं प्रापु-स्तत्र प्रावृडुपेयुषी ॥ ३९ ॥ विभज्य नवधा राष्ट्र, सुराष्ट्रां गर्दभिल्लस्य तेऽवतस्थिरे । वर्षारात्रे व्यतिक्रान्ते, सूरिणा भणितास्ततः ॥ ४० ॥ हहो ! निरुद्यमा यूयं, किमु तिष्ठथ सम्प्रति । अवन्तिदेश पराजयः गृहीध्वं, पर्याप्तं तत्र भावि वः॥४१॥ तेऽवोचन् द्रव्यरहिता, वयं वामहे प्रभो!। निद्रव्याणां हि जायन्ते, न काश्चित्कार्यसिद्धयः ॥ ४२ ॥ हेमीकृत्येष्टकापाकं, युक्त्या तेभ्यो ददौ गुरुः । तेऽपि सम्भृत्य सामग्री, प्रचेलालवान् प्रति ॥४३॥ तान्निशम्यायतो दर्पाद्, गभिल्लोऽपि सम्मुखम् । आडुढौकेऽथ सम्फेटो-ऽभूवयोरपि सैन्ययोः॥४४॥ शस्त्राशस्त्रि चिरं युद्धा, शकसैन्येन निर्जितम् । अनीकं गई भिल्लस्य, यतो धर्मस्ततो जयः!॥४५॥ अवन्तीशः प्रणश्याशु, व्यावृत्य स्वपुरीमगात् । कृत्वा रोधक-* सज्जां तां, तस्थिवानन्तरेव सः ॥४६॥ अथाज्ञया मुनीन्द्रस्य, शकयोधाश्चतुर्दिशम् । नगरी बेष्टयामासु-श्वन्द्रलेखां घना इव ॥४७॥15 अट्टालकेषु युद्धानि, समभूवन्निरन्तरम् । तेऽन्यदाऽऽलोक्य शून्यांस्तान्, गुरवेऽकथयन्नथ ॥४८॥वप्रस्याट्टालकाः शून्याः, कुतोऽय भगवन्निति । पृष्टस्तैः स्पष्टमाचष्ट, गुरुर्विज्ञातकारणः ॥ ४९ ॥ अयं भो! गईभीविद्या, पापास्मा युक्तिपूर्वकम् । कृष्णाष्टमीचतुर्दश्यो-राराधयति सर्वदा ॥५०॥ सिद्धविद्यश्च भवता-मजय्योऽयं भविष्यति । तद् गवेषयत क्वापि, वास्योपरि गईभीम् ॥५॥ ते समालोक्य तां प्रोचुः, गुरवे सोऽप्यचीकथत् । द्विकोश्याः परतः सर्व, सैन्यमेतद्विधीयताम् ॥५२॥ इयं हि रासभी शब्द, कुरुते देव्यधिष्ठिता । तमाकर्ण्य द्विषत्सैन्यं, वान्तासृम्रियते ध्रुवम् ॥५३॥ अष्टोत्तरं शतं शब्द-वेधिनामिह तिष्ठतु । तैः पूरणीयमिषुभिस्तस्या दिध्वनिषोर्मुखम् ॥ ५४॥ शकाः सूरिसमादिष्ट-मेतत्सर्वं वितेनिरे । तथैव शब्दावसरे, तस्या आस्यमपूरयन् ॥ ५५ ॥ सा तु विद्यासमाविष्टा, दुर्धियस्तस्य भूपतेः । मूर्ध्नि विण्मूत्रमाधाय, पलायामास रासभी ॥५६॥ सूरेरादेशतो वप्रं, भकृत्वा मध्ये प्रविश्य च । जीवग्राहं गृहीत्वा त-मुपनिन्युर्गुरोः पुरः ॥५७॥ गुरुणा बोध्यमानोऽपि, यदा न प्रत्यबोधि सः । प्रदाप्य कपरं हस्ते, देशान्निष्कासितस्ततः॥ ५८ ॥ व्रतान्यारोपयत्सूरि-रार्यायाः शुद्धये पुनः । प्रायश्चित्तं चरित्वा च, स्वं गणं प्रत्यपालयत् ॥ ५९॥ मौलिक्यशाखिनृपति-रपरे तस्य सेवकाः । इति व्यवस्थया तत्र, राज्यमन्वशिषन् शकाः ॥६०॥ ते श्रीमत्कालकाचार्य-पर्यु
RSSCIRBAAG
कल्पसू.१६
Jain Education Inter
For Private Personal use only
www.jainelibrary.org