SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ तेऽथ सिन्धुं समुत्तीर्य, साधयन्तोऽखिलानृपान् । सुराष्ट्राविषयं प्रापु-स्तत्र प्रावृडुपेयुषी ॥ ३९ ॥ विभज्य नवधा राष्ट्र, सुराष्ट्रां गर्दभिल्लस्य तेऽवतस्थिरे । वर्षारात्रे व्यतिक्रान्ते, सूरिणा भणितास्ततः ॥ ४० ॥ हहो ! निरुद्यमा यूयं, किमु तिष्ठथ सम्प्रति । अवन्तिदेश पराजयः गृहीध्वं, पर्याप्तं तत्र भावि वः॥४१॥ तेऽवोचन् द्रव्यरहिता, वयं वामहे प्रभो!। निद्रव्याणां हि जायन्ते, न काश्चित्कार्यसिद्धयः ॥ ४२ ॥ हेमीकृत्येष्टकापाकं, युक्त्या तेभ्यो ददौ गुरुः । तेऽपि सम्भृत्य सामग्री, प्रचेलालवान् प्रति ॥४३॥ तान्निशम्यायतो दर्पाद्, गभिल्लोऽपि सम्मुखम् । आडुढौकेऽथ सम्फेटो-ऽभूवयोरपि सैन्ययोः॥४४॥ शस्त्राशस्त्रि चिरं युद्धा, शकसैन्येन निर्जितम् । अनीकं गई भिल्लस्य, यतो धर्मस्ततो जयः!॥४५॥ अवन्तीशः प्रणश्याशु, व्यावृत्य स्वपुरीमगात् । कृत्वा रोधक-* सज्जां तां, तस्थिवानन्तरेव सः ॥४६॥ अथाज्ञया मुनीन्द्रस्य, शकयोधाश्चतुर्दिशम् । नगरी बेष्टयामासु-श्वन्द्रलेखां घना इव ॥४७॥15 अट्टालकेषु युद्धानि, समभूवन्निरन्तरम् । तेऽन्यदाऽऽलोक्य शून्यांस्तान्, गुरवेऽकथयन्नथ ॥४८॥वप्रस्याट्टालकाः शून्याः, कुतोऽय भगवन्निति । पृष्टस्तैः स्पष्टमाचष्ट, गुरुर्विज्ञातकारणः ॥ ४९ ॥ अयं भो! गईभीविद्या, पापास्मा युक्तिपूर्वकम् । कृष्णाष्टमीचतुर्दश्यो-राराधयति सर्वदा ॥५०॥ सिद्धविद्यश्च भवता-मजय्योऽयं भविष्यति । तद् गवेषयत क्वापि, वास्योपरि गईभीम् ॥५॥ ते समालोक्य तां प्रोचुः, गुरवे सोऽप्यचीकथत् । द्विकोश्याः परतः सर्व, सैन्यमेतद्विधीयताम् ॥५२॥ इयं हि रासभी शब्द, कुरुते देव्यधिष्ठिता । तमाकर्ण्य द्विषत्सैन्यं, वान्तासृम्रियते ध्रुवम् ॥५३॥ अष्टोत्तरं शतं शब्द-वेधिनामिह तिष्ठतु । तैः पूरणीयमिषुभिस्तस्या दिध्वनिषोर्मुखम् ॥ ५४॥ शकाः सूरिसमादिष्ट-मेतत्सर्वं वितेनिरे । तथैव शब्दावसरे, तस्या आस्यमपूरयन् ॥ ५५ ॥ सा तु विद्यासमाविष्टा, दुर्धियस्तस्य भूपतेः । मूर्ध्नि विण्मूत्रमाधाय, पलायामास रासभी ॥५६॥ सूरेरादेशतो वप्रं, भकृत्वा मध्ये प्रविश्य च । जीवग्राहं गृहीत्वा त-मुपनिन्युर्गुरोः पुरः ॥५७॥ गुरुणा बोध्यमानोऽपि, यदा न प्रत्यबोधि सः । प्रदाप्य कपरं हस्ते, देशान्निष्कासितस्ततः॥ ५८ ॥ व्रतान्यारोपयत्सूरि-रार्यायाः शुद्धये पुनः । प्रायश्चित्तं चरित्वा च, स्वं गणं प्रत्यपालयत् ॥ ५९॥ मौलिक्यशाखिनृपति-रपरे तस्य सेवकाः । इति व्यवस्थया तत्र, राज्यमन्वशिषन् शकाः ॥६०॥ ते श्रीमत्कालकाचार्य-पर्यु RSSCIRBAAG कल्पसू.१६ Jain Education Inter For Private Personal use only www.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy