SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ REGA कल्प० बारसा ॥८२॥ SARKARSANSAR भवग्गहणाई पुण नाइक्कमति ॥ ६३ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे स्थविराव. रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं । उपसंहारः सावियाणं बहूणं देवाणं बहूणं देवीणं मझगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पजोसवणाकप्पो नाम अज्झयणं सअटुं सहेउअं सकारणं ससुत्तं सअटुं। सउभयं सवागरणं भुजो भुजो उवदंसेइत्ति बेमि ॥ ६४॥ (ग्रं० १२१५') इति सामाचारी समाप्ता, तृतीयं वाच्यं च समाप्तम् ॥ इति श्रीदशाश्रुतस्कन्धे श्रीपर्युषणाकल्पाख्यं स्वामिश्रीभद्रबाहुविरचितं श्रीकल्पसूत्रं (बारसासूत्रं ) सचित्रं समाप्तम् । KASHAKAKARAKASARAKA इति श्रेष्ठि देवचन्द लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८२ १ यद्यपि प्राचीनपुस्तकानुसारेण प्रत्यक्षरं संख्यायैतन्मानमुक्तं परमस्मिन्नादर्श पुनरुक्तापूर्णपाठानां पूरणात् किंचिदाधिक्यं । Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy