________________
REGA
कल्प०
बारसा
॥८२॥
SARKARSANSAR
भवग्गहणाई पुण नाइक्कमति ॥ ६३ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे स्थविराव. रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं ।
उपसंहारः सावियाणं बहूणं देवाणं बहूणं देवीणं मझगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पजोसवणाकप्पो नाम अज्झयणं सअटुं सहेउअं सकारणं ससुत्तं सअटुं। सउभयं सवागरणं भुजो भुजो उवदंसेइत्ति बेमि ॥ ६४॥ (ग्रं० १२१५')
इति सामाचारी समाप्ता, तृतीयं वाच्यं च समाप्तम् ॥ इति श्रीदशाश्रुतस्कन्धे श्रीपर्युषणाकल्पाख्यं स्वामिश्रीभद्रबाहुविरचितं
श्रीकल्पसूत्रं (बारसासूत्रं ) सचित्रं समाप्तम् ।
KASHAKAKARAKASARAKA
इति श्रेष्ठि देवचन्द लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८२
१ यद्यपि प्राचीनपुस्तकानुसारेण प्रत्यक्षरं संख्यायैतन्मानमुक्तं परमस्मिन्नादर्श पुनरुक्तापूर्णपाठानां पूरणात् किंचिदाधिक्यं ।
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org