SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ GAUASSASASSANASAASTASHAHADARAK नंदियंपिय, कासवगुत्तं पणिवयामि (३५)॥१०॥तत्तो य थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं। पर्युषणादेसिगणिखमासमणं, माढरगुत्तं नमसामि(३६)॥११॥तत्तो अणुओगधरं,धीरं मइसागरं महा-2 सत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि (३७)॥१२॥ तत्तोय नाणदंसण-चरित्तत-2 वसुट्टियं गुणमहंतं । थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं (३८)॥१३॥ सुत्तत्थरयणभरिए, खमदममद्दवगुणेहिं संपन्ने। देविड्डिखमासमणे, कासवगुत्ते पणिवयामि (३९)॥ १४॥ इति स्थविरावली संपूर्णा, द्वितीयं वाच्यं च समाप्तम् ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसहराए मासे विडते Pावासावासं पजोसवेइ॥१॥से केणट्रेणं भंते! एवं वुच्चइ-'समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकंते वासावासं पजोसवेइ ?', जओ णं पाएणं अगारीणं अगाराई कडियाई उक्कंपियाई छन्नाई लित्ताइं गुत्ताइं घट्ठाई मट्ठाइं संपधूमियाई खाओदगाइं खायनिद्धमणाइं अप्पणो अट्टाए कडाइं परिभुत्ताइं परिणामियाइं भवंति, से तेणटेणं एवं वुच्चइ Jain Education inte For Private Personel Use Only ATLww.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy