________________
द्या गणा ताबलि
शाखा
॥६॥ वित्थरवायणाए पुण अज्जजसभद्दाओ पुरओ थेरावली एवं पलोइज्जइ, तंजहा-थेरस्स गोदासाणं अजजसभहस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया । हुत्था, तंजहा-थेरे अजभद्दवाहू पाईणसगुत्ते, थेरे अजसंभूअविजए माढरसगुत्ते, थेरस्स प्याद्याः णं अजभद्दबाहुस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया। हुत्था, तंजहा-थेरे गोदासे १ थेरे अग्गिदत्ते २ थेरे जण्णदत्ते ३ थेरे सोमदत्ते ४ कासवगुत्तेणं, थेरेहिंतो गोदासेहिंतो कासवगुत्तेहिंतो इत्थ णं गोदासंगणे नामं गणे निग्गए,
तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तंजहा-तामलित्तिया १, कोडीवरिसिया । ६२, पंडुवद्धणिया ३, दासीखब्बडिया ४, थेरस्स णं अजसंभूर्यविजयस्स माढरसगुत्तस्स
इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा-नंदणभहु १ वनंदणभद्दे २ तह तीसभद्द ३ जसभद्दे ४ । थेरे य सुमणभद्दे ५, मणिभद्दे ६ पुण्णभद्दे ७ य
१ विलोइजइ (क.कि०)। २ से कि०। ३ पोंडवद्धणिआ (क०कि०)। ४ इ कि० । ५ सुमिणभद्दे (क०कि०, क०म०)। है६ गणिभद्दे (क० कि० क० सु०)।
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org