________________
कल्प बारसा
स्वरूप
वाएइ, थेरे अजवियत्ते भारद्दाए गुत्तेणं पंच समणसयाइं वाएइ, थेरे अजसुहम्मे । स्थविराव० अग्गिवेसायणे गुत्तेणं पंच समणसयाइं वाएइ, थेरे मंडियपुत्ते वासिटे गुत्तेणं अडुट्ठाई ।
११ गणसमणसयाइं वाएइ, थेरे मोरिअपुत्ते कासवे गुत्तेणं अछुट्टाइं समसयाई वाएइ, थेरे अकं
धराणां |पिए गोयमे गुत्तेणं-थेरे अयलभाया हारिआयणे गुत्तेणं, पत्तेयं एते दुण्णिवि थेरा तिण्णि 5 तिण्णि समणसयाई वाएंति, थेरे अज्जमेइज्जे-थेरे अज्जपभासे, एए दुण्णिवि थेरा कोडिन्ना-18 गुत्तेणं तिण्णि तिण्णि समणसयाई वाएंति । से तेणटेणं अज्जो ! एवं वुच्चइ-समणस्स: भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥ ३॥ सवेऽवि णं एते समणस्स है भगवओ महावीरस्स एक्कारसवि गणहरा दुवालसंगिणो चउदसपुविणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सवदुक्खप्पहीणा ॥ थेरे इंदभई थेरे अजसहम्मे य सिद्धिगए महावीरे पच्छा दुण्णिवि थेरा परिनिया, जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं सवे अजसुहम्मस्स अणगारस्स आव
१ गोयमसगुत्तेणं (क० कि०, क० सु०)। २ इक्कारस (क० कि०, क० सु०)।
Jain Education Intern
For Private & Personel Use Only
W
ww.jainelibrary.org