________________
र्वाण
जुगंतगडभूमी, अंतोमुहुत्तपरिआए अंतमकासी ॥ २२६ ॥ तेणं कालेणं तेणं समएणं | श्रीआदिउसमे णं अरहा कोसलिए वीसं पुवसयसहस्साई कुमारवासमझे वसित्ताणं तेवढेि ।।
नाथनिपुवसयसहस्साइं रज्जवासमझे वसित्ताणं तेसीइं पुवसयसहस्साई अगारवासमझे व त्तिाणं एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एगं पुवसयसहस्सं वाससहस्सूणं 51
केवलिपरिआयं पाउणित्ता पडिपुण्णं पुश्वसयसहस्सं सामण्णपरियागं पाउणित्ता चउरासीई पुवसयसहस्साइं सवाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए सुस-|| मदूसमाए समाए बहुविइक्कंताए तीहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं जे से हेम-18 ताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स (ग्रं०९००) तेरसीपक्खे णं हूँ। उप्पि अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चोद्दसमेणं भत्तेणं अपाणएणं| अभीइणा नक्खत्तेणं जोगमुवागएणं पवण्हकालसमयंसि संपलियंकनिसण्णे कालगए |विइकंते जाव सवदुक्खप्पहीणे ॥ २२७॥
१ संपुण्णं (क० कि.)।
AMACAKACAUCARECSCARRORSCRCREAK
कल्पसू.११
Jain Education Intem
For Private & Personel Use Only
K
inelibrary.org