________________
Jain Education Inter
रस समणसया सिद्धा, तीसं अज्जियासयाइं सिद्धाई ॥ १८१ ' ॥ अरहओ णं अरिट्ठनेमिस्स दुविहा अंतगडभूमी हुत्था, तंजहा - जुगंतगडभूमी परियायंतगडभूमी य जाव अट्टमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवासंपरिआए अंतमकासी ॥ १८२ ॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी तिण्णि वाससयाई कुमारवासमझे वसित्ता चउपन्नं राइंदियाईं छउमत्थपरिआयं पाउ णित्ता देसूणाई सत्त वाससयाई केवलिपरिआयं पाउ णित्ता पडिपु - ण्णाई सत्त वाससयाई सामण्णपरिआयं पाउणित्ता एगं वाससहस्सं सवाउअं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइक्कताए जे से गिम्हाणं उत्थे मासे अट्टमे पक्खे आसाढमुद्धे तस्स णं आसाढसुद्धस्स अट्टमीपक्खे णं उपि उञ्जितसेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं
१ १८० सु० । किरणावल्यां यदेकाशीत्यधिकशततमं सूत्रं तत्रैकाशीत्यधिकशततमत्वेन व्यशीत्यधिकशततमत्वेन चोपन्यस्तम् । सुवोधिकायां त्वशीत्यधिकशततमं यत्तत् सूत्रमत्राशीत्यधिकशततमत्वेनै काशीत्यधिकशततमत्वेन च विभक्तम्, अत एवेतः प्रारभ्य किरणावलिसुबोधिकातोऽत्र चतुरधिकशतद्वयसूत्रपर्यन्तमेकाङ्काधिक्यम् । २ दुवालस० (क० कि० क०सु० ) ।
For Private & Personal Use Only
श्रीनेमिनोऽन्तकृद्भूम्यादि
www.jainelibrary.org