________________
श्रीनेमनाथः,
कल्प० बारसा
नेमनाथचरि०
॥४६॥
कानि
SCLESCANCLICANCELCOMC+CACANCECA
तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी पंचचित्ते हुत्था, तंजहा-चित्ताहिं चुए चइत्ता । गब्भं वक्तंते, तहेव उक्खेवो जाव चित्ताहिं परि-श्रीनेमिनः निवुए॥७०॥ तेणं कालेणं तेणं समएणं अरहा, कल्याणअरिटुनेमी जे से वासाणं चउत्थे मासे सत्तमे | पक्खे कत्तिअबहुले, तस्स णं कत्तियबहुल-15 स्स बारसीपक्खे णं अपराजिआओ महाविमा-18 णाओ बत्तीससागरोवमठिइआओ अणंतरं चयं । चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरिय-15 पुरे नयरे समुद्दविजयस्स रण्णो भारिआए। सिवाए देवीए पुवरत्तावरत्तकालसमयंसि जाव है
१ सिवादेवीए (क० कि०, क० सु०)।
॥४६॥
154
Sannication