________________
श्रीपार्श्वजन्म.
जन्मकल्याणकं
SSUBCROSMUSAHASCALARSA
विहाणेणं सवं जाव निअगं गिहं अणुपविट्ठा, जाव सुहंसुहेणं तं गभं परिवहइ ॥ १५१॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं विइक्कंताणं पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं
आरोग्गा आरोग्गं दारयं पयाया॥१५२॥ जं द्वारयणिं च णं पासे० जाए सा रयणी बहूहिं देवेहिं देवीहि य जाव उप्पिजलगभूया कहक
१ तं स्यणिं च णं (क० कि०, क० सु०)।
Iaa8000
Sam Educational
Fonolo
Mahatainmetry.org