________________
कल्प वारसा
॥ ३९॥
देसूणाइं तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासाइं सामण्णपरियागं पाउ- महावीर
चरि० णित्ता बावत्तरि वासाइं सवाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दसमससमाए समाए बहविइक्वंताए तीहिं वासेहिं अनवमेहि य मासेहिं सेसेहिं पावाए |
श्रीवीरवृ. मज्झिमाए हत्थिवालस्स रण्णो रज्जुयसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं साइणा इत्तोपसंहारः नक्खत्तेणं जोगमुवागएणं पञ्चूसकालसमयंसि संपलिअंकनिसण्णे पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपुट्ठवागरणाइं वागरित्ता है पहाणं नाम अज्झयणं विभावेमाणे २ कालगए विइकंते समुज्जाए छिन्नजाइजरामरणबंधणे ६ सिद्धे बुद्धे मुत्ते अंतगडे परिनिबुडे सवदुक्खप्पहीणे ॥ १४७॥ समणस्स भगवओ महावीरस्स जाव सवदुक्खप्पहीणस्स नव वाससयाई विइक्वंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इइ दीसइ ॥ १४८॥ २४ ॥ इति श्रीमहावीरचरित्रम् ॥
Jain Education inte
For Private Personal use only
X
w w.jainelibrary.org