________________
कल्प वारसा
समवसरणं.
कडं पडिसेवियं आवीकम्मं रहोकम्मं, अरहामह
महावीर
चरि० अरहस्सभागी, तं तं कालं मणवयकाय-18 जोगे वट्टमाणाणं सबलोए सवजीवाणं सव्व-18
श्रीवीरस्य
श्रामण्ये भावे जाणमाणे पासमाणे विहरइ ॥१२१॥||चतुर्मास्यः तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरा-18 वासं वासावासं उवागए१, चंपं च पिट्ठचंपं च नीसाए तओ अंतरावासे वासावासं उवागए४, वेसालिं नगरिं वाणियगामं च ॥ ३५ ॥ नीसाए दुवालस अंतरावासे वासावासं उवा-13 गए१६, रायगिहं नगरं नालंदं च बाहिरियं 3
C+C4ONG
EMEducation in
For Private Pessoal Leone
Malaindicrary.org