________________
कल्प बारसा
चरि०
॥३४॥
ण्ये उत्कृष्टता
AAAAAAAAAAAAAAAAAAISHAHAR
समनिणमणिलेटकंचणे समक्खसहे इहलोगपरलोगअप्पडिबद्धे जीवियमरणे अमहावी कप्पे समतिण निरवकंखे संसारपारगामी कम्मसत्तुनिग्घायणढाए अब्भुट्ठिए एवं च णं विहरइ ॥ ११९॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं श्रीवीरविआलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अजवेणं अणुत्तरेणं मद्दवेणं
हारश्रामअणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए । तुट्ठीए अणुत्तरेणं सच्चसंजमतवसुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावेमाणस्स। दुवालस संवच्छराई विइक्वंताई, तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्वेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुवएणं दिवसेणं विजएणं मुहुत्तेणं 5 जंभियगामस्स नगरस्स बहिआ उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइअस्स अदूरसामंते सामागस्स गाहावईस्स कट्ठकरणंसि सालपायवस्स अहे गोदोहिआए उक्कडुअनिसि
१ सममुहदुक्खे (क० कि०, क० सु०)। २ मरणा नि० (क० कि०, क० सु०)।
BACLICATICAUCARROCCACHE
॥ ३४॥
Jan Education le
For Private
Personel Use Only