________________
श्रावकधर्मपश्चाशकचूर्णिः । ॥७२॥
SOCISCARRESTED9645454
परदारे रई कुणइ ॥७॥ गिरिसिहरे पयलायइ चलंतकुडस्स हेढओ सुयइ । अहिमांसेण जीवइ, जो परदारे मई कुणइ ॥ ८॥
ब्रह्मचर्यस्य अयसं जीवियणासं धणहरणं बंधणं परिकिलेसं । लहइ परदारगमणे दोग्गइगमणं च परलोए ॥ ९॥ तहा-मेहुणवयभंगमि गुणा आसे पो[पा]से तहेव कक्खंमि । बिहवावंज्झानिद्धजोणिसूलं पवाहो वा ॥१०॥" बंभचेरस्स इमे गुणा-"जे उच्चट्ठाणगया यतना च रमंति गंधवनाडगवीहिहिं । वरतरूणीमज्झगया फलमेयं बंभचेरस्स ॥१॥ आणाईसरियं वा इड्डी रजं च कामभोगा य । कित्ती जसं बलंपि य फलमेयं बंभचेरस्स ॥ २॥" परलोए पहाणपुरिसत्तं देवत्ते पहाणाओ अच्छराओ, मणुयत्ते पहाणाओ मणुस्सीओ विउला य पंचलक्खणभोगा पियसंपओगा य, आसन्नसिद्धिगमणं इयत्ति, एवमाइ । इयाणि जयणा-" छन्नंगदसणे फासणे य गोमुत्तगहणकुस्सुमिणे । जयणा सवत्थ करे इंदियअवलोयणे च तहा ॥१॥" छण्णंगं-अपयडसरीरावयवो तस्स देसणे फासणे य तहा गोमुत्तगहणे कुत्थियसुमिणे सव्वत्थ जयणा कायचा, किं भणियं होइ ? भन्नइ-पुरिसेण गहियचउत्थाणुवएण इत्थीणं इत्थीहि य पुरिसाण छन्नंगाणि रागजणगाणि न उवेच्चकरणेण निरिक्खियवाणि फासियवाणि वा, कहिंचि दिढेसु पुढेसु वा न रागबुद्धी कायव्वा । जओ भणियं-" न सकं रूवमदट्ठ, चक्खुगोयरमागयं । रागदोसा य जे तत्थ ते बुहो
परिवजए ॥१॥" एकमाइ । जपि गोमुत्तगहणं तंपि गोजोणिमद्दणेण न कायवमेव, किं तु जया सहावेणं चेव मुत्तेइ तया | गहियवं, तहाविहकजे पुण जोणिमद्दणेवि अभिसंगो न कायवो । कुसुमिणे पुण थीसेवासरूवे एवं जयणा कायवा-पढममेव धम्मज्झाणपरेण पंचनमोकारमंगलपढणपुरस्सरं-"सलं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा | जंति दोग्गई ॥१॥"ति, एवमाइभावणाजणिय वेरग्गेण सोयवं, जेण तहाविहकुसुमिणलाभोचेव न होइ, जइ पुण कहिंचि ४॥ ७२ ।।
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org