SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विषयानु श्रावकधर्मपश्चाशकचूर्णिः । ॥२०॥ FACARECRUARRECRUAR गाथा विषयः पृष्ठः । गाथा विषयः पृष्ठः | गाथा विषयः पृष्ठः | भक्तप्रत्याख्यानस्यानिर्वाहे विधिः । अनशनदशायां भावनाः ४८ धर्मेषु सदा चित्तस्थापनम् १५१ | १३७-१३८ १४५-१४६ मनुष्यभवदुर्लभत्वे चुल्लक-पापञ्चधा क्लिष्टभावना १३८-१३९ | ४१ श्राद्धः कुत्र वसेत् ! १४६ शक-धान्य-चूत-रत्न-स्वप्नइकिनीमरणविधिः १३९ चैत्यादिसानिध्यवसने गुणाः १४६ -चक्र--चर्म-युग--परमाणूनां पादपोपगमनविधिः १३९-१४० ४२-४५ श्राद्धदिनकृत्यानि १४६-१५० दृष्टान्ताः १५१-१५६ तत्र स्कन्दकोदाहरणम् १४०-१४२ साधुसमीपे चैत्यघरे वाऽऽगम दुर्लभमानुष्यत्वे कर्तव्यम् १५६-१५७ धनाशालिभद्रादीनां चिंतनम् १४२ श्रवण धर्मगुणाः तद्गतोऽवंतिसुकुमालदृष्टान्तः साधुश्राद्धानामवश्यकरणीय | ४९ धर्माचार्यादिषु चित्तस्थापने १४२-१४३ मावश्यकम् १४९ पादपोपगमने शक्तेरभावः १४३ १५७ ४६ अब्रह्मविरति-मोहदुगंच्छा-स्त्री संवेगरसायणम् अनशने श्रावकस्य सामाचारी कलेवरविचाराः १५० | ५० विधिरक्तस्य भवविरहः १५८ १४३-१४४ | ४७ सुप्तप्रबुद्धे चितवनमधिगरणो चूर्णौ गृहिताधाराः १५८ संलेखनाया अतीचाराः१४४-१४५ पशमं च ग्रन्थकर्तुः प्रशस्तिः समयश्च १५८ HDSAXA4%AASARACTERIAL ॥२०॥ Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy