________________
1
श्रावकधर्म
पश्चाशक
चूर्णि
परि. १
॥ १६३ ॥
Jain Education
गाथाद्याद्यशः उग्गं तप्पंति तवं सरीर
उग्धोसणं च पावई तिए
उचियकलं मो उ जं परिमाणं
उमि सिल्लावट्टे
उद्दिट्ठकडं भपि
पृष्टांक:
११०
उप्पन्ना २ माया उप्पन्न उवसग्गे
निर्दिष्टा निर्दिष्टस्थलानि
( नव० प्र० गा० ११९ )
)
६५ (
६६ (आव० चू० भा०२, पृ०२८८) (श्रा० प्र० टी०, पृ० १५०)
८२
१३४
४७८ ) ४७६ )
१२३
( मर० गा० ( पंचा० गा० १३१ (व्य० उ० १० गा० ४७० ) १४० (व्य० उ० १० गा० ५६८) उभयन्नू िय किरियावरो १०६ ( उम्मदेसओ मग्ग
१३९
उवणीयं जो कुच्छ १३० उवभोगपरिभोगाइरिताणि ९२ उवभोगो विगईओ
८३
)
( बृह० गा० १३३० )
(व्य० उ० १० गा० ४५९) (श्रा० प्र० टी०, पृ० १५७) ( नव० स्वो०, प० ३० )
।
गाथाद्याद्यशः उवसमसम्मत्ताओ
उवसामगसेढीगयस्स उबतइ परियतइ
उस्सिया - अग्गला
एए चैव उभावे
एक्कमि निज्जवए
एगमुहुतं दिवसं राई
एतनिज्जरा से
एगेण अणेगाई एगो मे सासओ
एगोहं नत्थि मे
एहि सयंवसस्स एतो एगयरेणं संलेहणं
For Private & Personal Use Only
निर्दिष्टानिर्दिष्टस्थलानि ( विशे० गा० ५३१ )
( श्र० प्र० गा० ४५ )
१३९
( पंचव० गा० १६२५ )
१२६
(
)
११ ( उत्त० गा० १०७९ ) १२९ (व्य० उ० १० गा० ४४३) १०० ( आव० चू० भा०२, पृ०३०२) १४० (व्य० उ० १० गा० ५८६) १२ ( उत्त० गा० १०८२ )
१४५
( आतु० गा० २६ )
१४५
(
>
१३५ ( मर० गा० ३७५ ) १२८ ( जीत० भा० गा० ३५६ )
पृष्टांक:
१०
१०
प्रमाणा
नामकारा
दिक्रमः
॥ १६३ ॥
www.jainelibrary.org