________________
C
धावकधमः पश्चाशक
चूर्णिः परि.१
प्रमाणानामकारादिक्रमः
॥१६
%ARASHAR
॥
ARROCHECARECACC-MOH
प्रथमं परिशिष्टम्
->+4आद्य(श्रावक)पश्चाशकचूर्णावुद्धृतानां
गाथादिप्रमाणानामकारादिक्रमः गाथाद्याद्यशः पृष्टांकः निर्दिष्टानिर्दिष्टस्थलानि । गाथाद्याद्यशः पृष्टांकः निर्दिशानिर्दिष्टस्थलानि अइखद्धकारगं वा ज ६३ (ओघ० भा० २७९)* | अणभिग्गहियकुदिट्ठी १३ ( उत्त० गा० १०८६) अज्जो! संलेहिओ १३० (व्य० उ०१० गा० ४६०) अणहुयं उब्भावइ
(नव० प्र० गा० ३०) अजुयलिया अतुरंता १०७ (ओघ० गा० ३१३) अणिच्चं जीवियं देहो अज्झयणछक्कवग्गो १४९ (अनु० गा० २)| अणुबद्धविग्गहोऽविय १३९ (बृह० गा० १३२४) अट्ठारसहा बंभं नवगुत्ती ६८ (नव० प्र० गा०४८) अणुसासिय पुताई अट्टेण तं न बंधइ ८९ (आव० चू०भा०२, पृ०२९७)। अण्णंपि व अप्पाणं
१३८ अडइ बहुं वहइ भरं ७७ (नव० स्वो० ५० २७) । अत्थंमि रागभावे १५७ (पंचव० गा० ८९१)
दर्शितग्रंथेषु किंचित् पाठभेदेऽप्येतानि प्रमाणानि सन्ति केचित्स्थलेषु संस्कृतस्यापि प्राकृतं कृतं संभवति च ।
अतिपाइ
१४३
न
AN
P॥ १६०॥
wwjaiolibrary.org
Jain Education Instal
For Private & Personel Use Only
M
ww.jainelibrary.org