SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ C धावकधमः पश्चाशक चूर्णिः परि.१ प्रमाणानामकारादिक्रमः ॥१६ %ARASHAR ॥ ARROCHECARECACC-MOH प्रथमं परिशिष्टम् ->+4आद्य(श्रावक)पश्चाशकचूर्णावुद्धृतानां गाथादिप्रमाणानामकारादिक्रमः गाथाद्याद्यशः पृष्टांकः निर्दिष्टानिर्दिष्टस्थलानि । गाथाद्याद्यशः पृष्टांकः निर्दिशानिर्दिष्टस्थलानि अइखद्धकारगं वा ज ६३ (ओघ० भा० २७९)* | अणभिग्गहियकुदिट्ठी १३ ( उत्त० गा० १०८६) अज्जो! संलेहिओ १३० (व्य० उ०१० गा० ४६०) अणहुयं उब्भावइ (नव० प्र० गा० ३०) अजुयलिया अतुरंता १०७ (ओघ० गा० ३१३) अणिच्चं जीवियं देहो अज्झयणछक्कवग्गो १४९ (अनु० गा० २)| अणुबद्धविग्गहोऽविय १३९ (बृह० गा० १३२४) अट्ठारसहा बंभं नवगुत्ती ६८ (नव० प्र० गा०४८) अणुसासिय पुताई अट्टेण तं न बंधइ ८९ (आव० चू०भा०२, पृ०२९७)। अण्णंपि व अप्पाणं १३८ अडइ बहुं वहइ भरं ७७ (नव० स्वो० ५० २७) । अत्थंमि रागभावे १५७ (पंचव० गा० ८९१) दर्शितग्रंथेषु किंचित् पाठभेदेऽप्येतानि प्रमाणानि सन्ति केचित्स्थलेषु संस्कृतस्यापि प्राकृतं कृतं संभवति च । अतिपाइ १४३ न AN P॥ १६०॥ wwjaiolibrary.org Jain Education Instal For Private & Personel Use Only M ww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy