SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ * श्रावकधर्मपञ्चाशकचूर्णिः । ॥११४॥ %%AASCIENCE भवइत्ति, अओ एएण कारणेण सव्वत्थ-सबसुत्तेसु बजइत्ति मणियं ॥ ३३ ॥ इयाणि जमिह पगरणे वित्थरभया संमत्त- सम्यक्त्ववयगोयरं न भणियं, तं आगमाउ नायवंति, तत्थ अतिदेसं भणह व्रतादीनासुत्ताउ(दु)वायरवणगहणपयत्तविसया मुणेयव्वा । कुंभारचकभामगदंडाहरणेण धीरेहिं ॥ ३४ ॥ मुपाय सुत्ताउ-आगमाउ उवायरक्खणगहणपयत्तविसया मुणयव्वा, तत्थ उवाओ-सम्मत्ताणुवयाइपडिवत्तीए अब्भु- रक्षणग्रहणट्ठाणाइलक्खणो हेऊ, जो भणिय-"अब्भुट्ठाणे विणए परक्कमे साहुसेवणाए य । सम्मइंसणलंभो विरयाविरईए विरईए ॥१॥" प्रयत्नएईए चुन्नी-अम्मुट्ठाण-आमणपरिच्चाओ, आमणत्थं वंदित्ता विणएण पुच्छइ ताहे विणीउत्ति साहू कहंति, विणओ नाम विषयाः अंजलिपग्गहपणिपातादि, परकमेण--कमायजएण, अथवा साधुसमीपगमनेन, अथवा पराक्रमः-उकालाहः पुरुषकार इत्यर्थः तेन साहुसेवणा जत्थ तत्थ ठिए खणविखणं सेवेइ, चग्गहणा सुयसामाइयलाहो, अहवा जाइसरणादितित्थगरवयण तदनवयणलक्खणो उवाओ, जो भणियं-" सहसंमुइयाए परवागरणेणं अन्नेसि वा सोचा" । अहवा पढमवीयकसायउवसमो उबाउत्ति ।" तहा रक्खणं-अंगीकयसंमत्तवयाणं परिवालणोवायसरूवं आययणसेवादी, जो भणियं-"आययणसेवणा निनिमित्तपरघरपवेमपरिहारो। किड्डापरिहरणं तह विक्कियवयणस्स परिहारो ॥१॥" तहा महणं-'तिविहं तिविहेण' एवमादिविगप्पेहि सम्मत्तवयाणं अंगीकरण, भणिय च-"मिच्छत्तपडिकमण तिविहं तिविहेण नायवं"। तहा "दुविहं तिविहेण पढमउ दुविहं दुविहेण चीयओ होइ । दुविहं एगविहेणं एगविह चेव तिविहेणं ॥१॥"ति एवमादि, तहा पयत्तो-संमत्तवयगहणुत्तरकाले तयणुसरणाइ उवरि भन्नमाणसरूवो, अहवा अपञ्चक्खा यस्सवि जहासत्ति परिहारुजमरूवा जयणा पयत्तो, जहा-in११४॥ CAR Jain Education For Private 3. Personal Use Only ww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy