SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: स्लोकानुक्रमणी आमन्त्र्य प्रस्थितं (उद्योग) १३१.३६ आम्नायमनुपरश्यन्हि (शांति) २६८.६ आयाचन्त च मा राज (आ) ६.४३ आयुधानि च सर्वेषां (भीष्म) १०.४६ आयुष्मन्निदमाख्यान (आ) १६.४ आमन्त्र्य ब्राह्मणं (आ) १७०.२ आम्नायमाष पश्यामि (शांति)२६८.३३ आयाति त्वयि वर्ष (स्वर्ग) २.३३ आयुध्यस्य परिज्ञान (कर्ण) ४१.८ आयुष्मन्नुपदेशस्तु सारथ्ये (वन) १६.३ आमन्त्र्य भीमं राजान् (वन) ६०.२४ थाम्नायसारिणीमृदा (वन) ६४.५६ आयाति भीमसेनामीची आयुध्येता सुसंरब्धौ (द्रोण) २००.१०६ आयुष्मंस्त्वं मया नित्यं (वन) १८.६ आमन्त्र्य यक्षराजं वै (वन) १५४.८ आम्नायभ्यः पुनर्वेदाः (गांति) २६०.६ आयामेवामि विदितो वन) ११५५ आयुः प्रमाण जीवन्ति (भीष्म) ८.८ आयुष्मान्केन भवति (अनु) १०४.२ आमन्त्रयामि भरतांस्तथा(साभ) ७८.१ आम्नायेषु नित्यसंयोग(उद्योग) २६.१८ आमानेवासि विदितो (शांति)२६१.४७ आयुः प्रमाणं जीवन्ति (भीष्म) ८.१५ आयुष्मान् भवते चैव (अनु) १५०.७ आमन्त्रयित्वा सुश्रोणी (आ) ७८.२४ आम्बकाम्बालिके भार्ये (आ) १०२.६५ पायान्तं वीक्ष्य (द्रोण) १५६.४७ आयुनं सुलभ लकवा(शांति) १६१.३ आयुष्मान्मे. भवेत्पुत्रो (शांति) ३१.१६ आमन्त्र्य विपुलश्रोणी (शांति) १४.५ आम्लेच्छावधिकान्सन्सि (आ) ६८.५ आयान्तमजुनं दृष्ट्वा (आ) १३८.६० आयुर्वेदमधीयानाः (शांति) २८.४५ आयुष्यं प्राङ्मुखो (अनु) १०४.५७ आमन्त्र्यान्योन्यं (आश्रम) ३३.१२ आयको नन्दकाचव(उद्योग) १०३.११ यान्ति तस्यां सहिता(सभा) ११.२८ आयुर्वेदस्तथाष्टाङ्गो (सभा) ११.२५ आयुष्यश्चैव पुण्यश्च (आ) ६५.५५ आमन्त्रये त्वां दुर्धर्ष (भीष्म) ४३.३७ आयति च तदात्वं च (सभा) ६२.१४ आयान्तीमे पञ्च रथा (वन) २७०.३ आयुननं सुदीर्घ मे (कर्ण) मायुष्याणि बुधाः (उद्योग) ३६.५४ बामन्त्रये त्वां नरदेवदेव (उद्योग) ३०.१ आयत्यां च तदात्वे (शांति) ८१.२८ आयाहि पश्याद्य युयुत्सं (कर्ण) ६७.२० आयुश्च तस्मालेभे (शांति) १६६.७४ आयुः सत्त्व बलारोग्य (भीष्म) ४१.८ आमन्त्रये त्वां भगवन् (भीष्म) ४३.५२ आयत्या च तदात्वे च (द्रोण) ११२.७२ आयुः कीर्तिकराणीह (आश्व) १७.६ आयुषश्च परं काल (शांति) ३०१.१० आयोगवीषु जायन्ते (अनु) ४८.२५ आमपात्रतीकाशा (उद्योग) १४३.२८ आययुस्तपमा युक्ता (आ) १२३.७२ मायः क्षयपरीतात्मा (आश्व) १७.७ आयुषस्तु चतुर्भागं (पति) २४२.१६ आयोञ्य सर्वसंस्कारान(आश्व)५१.३५ आमिष बन्धन लोके (शांति) १७.१७ बायसं हदयं कृत्वा (उद्योग) १३३.३५ आयतनायी खल पधश्रवसी (आ)९५.२१ आयषा विप्रकृष्टेन यदा(मा) १७९.१६ आयाधन चातिधार प्रत्याराल्यार अमिषं शीर्षतो यस्य (अनु) १३१.५ आयसं हृदयं नूनं (आश्रम) १६.१२ आयधक्षयमासाद्य (कर्ण) ६.२६ आयषि क्षयमापन्ने (शांति) २६७.११ आयोधितास्तु गन्धर्वाः (वन) २४८.२ आमिषं गध्यमानानां (शांति) ७.१० आयसं हृदयं नूनं तस्य (वन) २७.५ आयधागारमादीप्य (आ) १४८.४ आयंषि पाण्डपुत्राणां (आश्व) २.२३ आरक्षस्य विधि कृत्वा(उद्योग) १६०.३ आमुक्तकवचः खङ्गी (द्रोण) ८८.१५ आयसानि च चक्राणि (दाण) १५६.७० आयधानामहं वन (भीष्म) ३४.२८ आयषोऽन्ते प्रहायेदं (शांति) ६.३१ आरट्टा नाम ते देश (कण) ४४.३३ आमुक्तकवचंयुक्त (उद्योग) १५५.१६ आयसी प्रतिमा येन (माश्रम) ३.६४ अयुधानामियं चापि (शल्य) ३२.२८ आयो प्रयच्छ (आ) आरट्टा नाम ते देशा (कर्ण) ४४.४५ आमुक्तकवचो बीरो (आ) ६७.१४८ आयसेन स दण्डन (उद्योग) ५१.२२ आयुधानां च सर्वेषां (शांति) ६६.५८ आयुषोऽ प्रयच्छामि (आ) १.१२ आरट्टा नाम वाहीका (कर्ण) ४४.३८ आमुच कवचं वीर (शल्य) ३२.६० बायोपोरन (शल्य) ३३.५ आयधानां बरं बज (विरा) २.१६ आयुषोऽन्ते प्रहायेदं (वन) १८३.७७ आरट्टा नाम वाहीका (कर्ण) ४.४१ आयसैः काञ्चनश्चापि(द्रोण) १४७.८२ आयुधानि च दिव्यनि (वन) २४४.३ आयुष्मन्कस्य वा नारी (वन) ६७.१२ आरण्यकं च वेदेभ्य (आ) १.२६५ For P erson Use Oy
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy