SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: स्लोकानुकमनी अहिंसा सकलो धर्मो (शांति) २१२२० अहिंस्रः शुचिरक्षुद्रो (शांति) ३३६.११ अहो दानं विष्टं ठे(वन) २६०.२६ अहो पुत्र वियोगेन (शांति) १५३.४८ अहो मम नृशंसस्य (शांति) १४६.२५ अहिंसा सत्यमक्रोध (भीष्म) ४०.२ अहिंस्रः सर्वभूतानां (शांति) १८६.१३ बहो दुःखं महत्वाप्तं (शल्य) ५६.५ बहो प्रभावः सुमहानासीद (बनू)५२.५ बहो ममोपरि विधेः (वन) ६५.३१ अहिंसा सत्यमक्रोध (बनु) २२.१९ बहिस्सः सर्वभूतेषु (शांति) १११.६ बडो दुःखमहो कृन्छमहो (शांति) ८.३ बहो प्रश्नो महाभागा (ग्नु) १२९.४६ बहो मामभिजानासि (आ) ८०.६ अहिंसा सत्यमक्रोधो (बनु) १६२.२३ अहिले धर्मपरमन (शल्य) ३७.६६ अहो देहप्रदानेन (शांति) १४७.८ बहो बत नृशंस व (शल्य) ४१.१० अहो मूढाः स्मसुचिरमिमं(बनु) १६.२७ अहिंसा सन्यमक्रोधो (शांति) ६५.२० महीनासीविषान्बुद्धान्ना(सभा)७४.१० बहो धतस्य निष्ठेय (कर्ण) ३१.२४ बहो बत नृश सेन (शांति) १५३.३२ बहोऽयं भिन्नमर्यादो (आ) १०४.२८ अहिंसा सत्यवचनमा (शांति) ७९.१८ अहीनो नाम राजेन्द्र (आश्व) ८८.१३ बहो धन्यो नलोकोऽयं (शांति) ५०.४ अहो बत महत् पापं (वन) २६४.११ बहोयं सुकुमाराङ्गो (वन) ३८.३६ अहिंसा सत्यवचनं (शांति) १६१.८ अहेरिव गणादभीतः (शांति)२७५.१३ अहो धर्मों महाभागे (अनु) १३०.१३ बहोबत महराष्टं (वन) २.६४ अहो यद्धभिकाङ्क्षाणां(उद्योग)७५.१५ अहिंसा सत्यवचनं (शांति) २१५.६ अहो कल्याण वृत्तस्त्वं (शांति) ३५१.८ बहो धर्मिष्ठता तात (शांति) २८१.१ महोबत महत्ताप कृत(द्रोण)१९६.५१ . अहिंसा सत्यवचनं (अनु) १४१.२५ बहो कष्ट क्षीणपुण्यो (आ) ८६.२२ अहो धिक्पश्य शल्यस्य (स्त्री) २३.४ अहो बत महत् पापं (भीष्म) २५.४५ अहोरात्र कलाश्चैव (कर्ण) ३४.२५ अहिंसा सत्यवचनं: (वन) २०७.७४ अहो कुच्छ मया (शांति) १४१.३५ अहो धिग्धृतराष्ट्रस्य (आ) १४८.१५ अहो बत महद.वं यदह (शल्य) २.३ अहोरात्रं च कालं च(शांति) २०७.२६ अहिंसा समता शान्ति (वन) ३१४.. अहो कृधिग्बान्धवा नैन(सभा)७६.१७ बहो धिम्यवधो नाभेः (शल्य) ६०.५ महो बत महर वं यत्र (कर्ण) ३१.२३ अहोरात्र विजानाति (अनु) ४३.१० हिसा सबंधोणा (आश्व) २८.१६ बहो कच्छमनप्राप्ताः (वन) १३.१७ अहो धिमिहतो भीमः (द्रोण) २६.३० अहो बत महद्भुतं (सभा) ३६.१९ अहोरात्रमिदं द्वन्द्व आश्व) २४.१४ अहिंसा सर्वभूतानां (आश्व) २८.१८ बहो क्षत्रसमाचारो (उद्योग) १३५.२ अहो नारायणं तेजो (शांति)३४३.१५ अहो बतायं शकुनि (शांति) ११.६ अहोरात्रेण द्वादश्यां (अनु) १०६.५ अहिंसा सर्वभूतेषु धर्म(द्रोण) १६२.३८ महो बल महह सं (स्त्री) ६.१ अहो नाहमिदं कर्म (वन) २४६.१६ अहो बतायमगमः (वन) ६४.१०३ अहोरात्रेण द्वादश्यां (अनु) १०६.७ अहितानि च वाक्यानि (अनु) १२३.६ अहो गूढतमः प्रश्न (शांति) ३४०.१७ अहो नाशंससे (उद्योग) ७५.१७ अहो बुद्धिमतां श्रेष्ठ (वन) १८१.२८ अहोरात्रेण द्वादश्यां (अनु) १०६.६ बहितेषु कथं ब्रह्मन् (शांति) १०३.४ अहो चित्तविकारोऽयं (स्वर्ग) २.४६ अहो नु बलवहवं कालश्च(कर्ण) ९.२१ अहो ब्राह्मणकर्माणि (अनु। १५७.२६ अहोरात्रण द्वादश्यां (अनु) १०६.११ बहिते हितसंज्ञस्त्वं (शांति) ३२६.२७ अहो जीवितमाकांक्षे (शांति) १०२.३६ अहो न मम बालिश्य (ति) १७७.२१ अहो भगवता श्रद्धा (आश्रम) २०२४ अहोरात्र विभजते (शांति) २३१.१५ अहिरेव ह्योः पादान्(शांति)२०३.१३ अहो तवेयं परिचारिका (विरा)१४.६ अहो नु रमणीय (शांति) १४.१० अहो भगवतो बीर्य (अनु) ५३.४७ अहोरात्रोपवासेन (वन) ८३.१८२ बहिर्बुध्योऽनिलामश्च (अनु) १७.१.३ अहोऽतीव सुभाग्याहं (शांति) १४५.२ बहो नैनं भवान्वेत्ति पुराण(वन)४७.८ अहोऽभिहितमाख्यान (स्त्री) ७.१ अहो रामस्य वाष्णय (शांति) ५०.२ बहिसेति प्रतिज्ञेयं (आश्व) २८.१७ अहो त्वयाऽयं विप्रेषु (अनु) १५२.२७ अहो पार्थ निमित्तानि (उद्योग)७५.१६ अहो मन्दीकृतः स्नेहो(शांति) १५३.४६ अहोरूपमहोकान्तिरही (वन) ५५.१७ For Pal spersonal use only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy