SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ हितार्थं धार्तराष्ट्रस्य (कर्णं) ३९.१० हितार्थं पाण्डुपुत्राणां (बन ) ३००.३० हि तु परमं कर्णं ब्रवीमि (आ) २०४.२७ हिते प्रयतमान मां (उद्योग) ६३.१४ हितैषी कुलज: स्निग्धः(शांति) ११५. १५ हितोपदेशश्च पथि धर्मं (आ) २.१०३ हितो ह्ययं सदाऽस्माकं (आ) ३९.६ हित्वा किरातरूपं च (वन) १६७.४३ हित्वा गुणमयं सर्वं (आश्व) ४७.११ हित्वा गुणमयं सर्वं (शांति) ३५०.११ हित्वा ग्राम्यसुखाचारं (शांति) हित्वा च देहं प्रविशा(शांति)३०१. ११२ हित्वा तान् परमेष्वा (उद्योग) ३८.४६ हित्वा तु सुचिरं भक्ष्यं (शांति ) १५२.४ हित्वा त्वद्दर्शनं किचिद् (शांति) ३६०.७ हित्वा नवगतीदुष्टाः (कर्ण) ७३.३३ हित्वा पञ्चालराजस्य (शल्य) २५.४३ हित्वा पार्थं रणे तूर्णं (भीष्म) ११०.४६ हित्वा प्रासादनिलयं (आ) ११४.७ हित्वा मां बालकः सार्धं (मौ) ६.२६ १.४ Jain Education International २.१० हित्वा राज्यं च राष्ट्र (आ) १२६. २ हित्वा संगमयान् ( आश्व) ४७.१५ हित्वा स भगवान् (वन) २७५.३३ हित्वा सर्वाणि पापानि (आश्व) ३८.११ हित्वा सुखं प्रतिरुध्ये (उद्योग) २६.१५ हित्वा सुखं मनसश्चन् (उद्योग) २९.१३ हित्वा सुविपुलान्भोगा (आ) १.२४० हित्वा सोसून्सुप्तवन्निष्ट ( आ ) १०.१८ हित्वा हि कर्ण च (उद्योग) हित्वा हित्वा ह्ययं (शांति ) हिने परमके धर्मे सर्व (शांति ) १४१.१ हिमवतो गिरेदुहितर (शांति ) ३४२.६२ हिमवत्पृष्टजः कश्चित् (शांति ) १५६ . २ हिमवत्यनुशिष्ठोसि (सभा) ७८.१४ हिमवत्सागरानूपाः सर्वे (सभा) ५०.२१ हिमवदुर्गनिलया: किरात (द्रोण ) ४.७ हिमवन्तमतिक्रम्य गन्ध (वन) ३७.४१ हिमवन्तं च पश्यामि (वन) १८८.११२ हिमवन्तं जगमाशु (शांति) ३४६.३ हिमवन्तं त्वया गुप्ता (आश्व) १४.९ २७५.३३ श्रीमन्महाभारतम् श्लोकामुकमणी हिमवन्तं समासाद्य (शांति ) १५४.५ हिमवानिव शैलाना (विरा) २.२३ हिमवान् पारियात्रश्च (वन) ३१३.३२ हिमवान्प्रददौ राजन् (शल्य ) ४५.४७ हिमवान्वा महाशैलः (शांति ) १२६.१३ हिमवान् सुदुर्गोयं (वन) १७९.३० हिमवान् हेमकूटश्च ( भीष्म ) ६.४ हिमाग्निघोरसदृशो (शांति) १५२.२१ हिमावढातान् यः सिहान्न ( द्रोण ) ६८.२ हिमावदातेन सुवर्णमा (कर्ण) १८.१६ हियमाणा कथं विप्र (शांति ) २६६.४५ हियमाणां तु तां दृष्ट्वा (आ) २२०.६ हियमाणे तदा कर्ण (द्रोण ) १५८.१६ हियमाणे धने तस्मिन् ( आ ) २१३.१५ हिरण्मयं श्वेतहये (उद्योग) ४८.५० हिरण्मयानि शुभ्राणि (आ) २०४.७ हिरण्मयांश्च ते (उद्योग) १४०.१४ हिरण्मयीभिर्गोभिश्च (वन) १२१.१२ हिरण्मयो शकुनी सांपरायी (आ) ३.५८ हिरण्यकण्ठयः प्रमदा (वन) ३१०.३ For Private & Personal Use Only हिरण्यकण्ठी: प्रमदा (वन) ३१०.२ हिरण्यकवचं देवं (सौप्तिक ) ७.११ हिरण्यकवचान् सर्वान् (द्रोण) ६४.१३ हिरण्यकवचाः सर्वे (द्रोण) ६५.४ हिरण्यकशिपुर्यो (अनु) १४.७३ हिरण्यकशिपुश्च (शल्प ) ३१.१० हिरण्यकशिपुश्चैव (शांति) १६६.२७ हिरण्यगर्भ भद्रं ते (वन) २२६.६ हिरण्यगर्भमासीनं (आ) १.५९ हिरण्यगर्भाषिणा (शांति) ३०८.४५ हिरण्यगभौ य तिमान्य (शांति) ३४२.६६ हिरण्यगर्भो भगवानेषु (शांति ) ३०२.१८ हिरण्यगर्भो भगवानेषु (शांति ) ३३९.६९ हिरण्यगर्भो लोकादि (शांति) ३३६.५० हिरण्यदानं गोदानं पृथिवी (अनु) ५१.५ हिरण्यदानेगोदानं (अनु) ११५.४३ हिरण्यदाः सुखं यान्ति ( वय ) २००.५२ हिरण्यपर्णमश्वत्थम (उद्योग) ४६.९ हिरण्यपुरामित्येतत् (उद्योग) १००.१ हिरण्यपुरमित्येवं (वन) १७३.१३ ८३० ८५.७६ ८५.७६ ५.२७ हिरण्य बाहवे राजन् ( आश्व) ८.१९ हिरण्यबाहुश्च तथा (मनु) १७.११६ हिरण्यमूर्तिः भगवानेष (अनु) ८६.३२ हिरण्यरत्ननिचयान (अनु) १०३.३० रण्य रत्न संचयाः (शांति) ३२१.५२ हिरण्यरेता इति वे (अनु) हिरण्यरेता इति वं (अनु) हिरण्यरेता नोष्ण ( आश्व) हिरण्यरेता: पुरुष (शांति) २८४.१६२ हिरण्यरेतास्त्वरितो (आ) २३२.५ हिरण्यवर्णं यं गर्भ (शांति ) ४७.३८ हिरध्यवर्णा पिंगाक्षी (अनु) ७६.१६ हिरण्यवर्मा निशितं (कर्ण) ७५.१७ हिरण्यवर्मेति नृपो (उद्योग) १८९.१० हिरण्यविन्दुः कथितो (वन) ८७.२१ हिरण्यशृढः सुमहा (सभा) ३.१० हिरण्यष्ठीविन: (सभा) ६२.१३ हिरण्यस्य सुवर्णस्य (वन) ५६.६ हिरण्यस्य सुर्वर्णस्य (सभा) ३५.७ हिरण्य कुप्यभूयिष्ठं (आश्रम) ६.११ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy