SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ १६.६० हंसकारण्डवाकीर्ण (द्रोण) हंसकारण्डवोद्गीता: (वन) ३८.२० हंसचन्द्रप्रतीकाशां (आ) १७५.२२ हंमचूहः शिखावत (सभा) १०.१७ हंसज: पङ्कदिग्धाङ्गः (शल्य) ४५.६८ दुषां राजा (शांति) ३८.२० वर्णन हयान्भूय: (कर्ण) ५१.२१ हसवर्णाः प्रविविशुर्वहन्तः (कर्ण) ५६.६० हंसस रसयुक्तं च (अनु) १०७.१५ हंससारसयुक्तेन (वन) २६०.३१ हंसस्तु राजतः श्रीमान् (द्रोण) २३. ८७ हंसस्य पतितं काको (क) ४१.३७ हंस दिभिः सुबहुभिर्विधैः (अनु) २६.५९ हंसानां वचनं यत्तु तन्मा (वन) २६.३ हंसारा: कोकर (अनु) २६.५८ हंसि राक्षमवद्यस्थाद्रा (आ) १७६ १३ हंसेन्दुवर्णसदृशाना (सभा) ३४.२३ हंसोबतं चाक्षरं चैव (शांति) २३९.३४ हंसो भूत्वाऽय सौपर्ण (शांति) २१६.३ हतपुत्रस्य संग्रामे (आश्व ) ३९.२६ Jain Education International ७.४ हतपुत्रा हतबला (आश्व) ६०.३२ हतपुत्रो हतामात्यो इतसर्व (स्त्री) १.१० हतप्रधानं त्विद्वमातंरूपं (द्रोण) २.१३ हतप्रवरसैभ्यं मे यथा (कणं) हतप्रवीर सैन्येऽस्मि (कर्ण) ३१.३८ हतप्रवीरं विमुखं (उद्योग) ४८.२३ हतप्रवीरराणि बलानि ( भीष्म) ५९.१३० हतप्रवीराणि बलानि ( भीष्म) ५६. १३१ हतप्रवीरा रिपवो (वन) २७१.४० हतप्रवीरा विध्वस्ता (कर्ण) ६३.८ हतप्रवीरास्तु वयं (भीष्म) ११८. ११५ हतप्रवीरां पृथिवी (आव) २१.१४ हतप्रवीरे सैन्ये तु नेता (आ) २.२८० हतप्रवीरभूयिष्ठ (द्रोण ) १९३.१२ हतप्रहतबिध्वस्ता (कर्ण) ३१.६ हतबन्धुहंता मान्यो ( शल्य) ५६.१८ हतबान्धव भूयिष्ठा (शल्य) ३१.५१ हतभूयिष्ठयोधा तु (शस्य ) २६४२ हतमेव हि पश्यामि (उद्योग) १६५२ हतयोधस्ततो राजन् (अनु) ३०.२२ श्रीमन्महाभारतम् लोकानुकमणी हत वाहन भूयिष्ठाः (आश्व) ६०.२३ हतविप्रा हतारक्षा (शांति) १५१२३ हतबीरतमा ह्येषा (कर्ण) ११.२४ हतवीरमिदं सैन्यं (कर्ण) ३२.१६ हतवीरा यथा नांरी (शल्य ) ४२.१६ हतः शान्तनवो राजन् (कर्ण) ५.४ हतशिष्टाश्च राजानः (अनु) १६७.२२ हतशिष्टाश्च राजान: (शांति ) ३७.२३ हतशिष्टाश्च राजानो (शांति ) ५४.५ हतशिष्टाः सरुधिरा (ण) १२१.४६ हतशिष्टेन सैन्येन (आश्व) ६०.२८ हतशिष्टन् पश्चाभ्यं (अनु) १६७. १४ इतशेषस्य भीष्मेण (कर्ण) हतशेषं बलं तत् (द्रोण ) हतशेषास्ततः केचित् (वन) हृतशेषं महराज (भीष्म) ६०. ५४ हतशेषः सह तदा (वन) ६५.४४ हतश्च नहुषः पापो (उद्योग) १७.२२ हत सर्वस्वदीरा हि भीष्म (कर्ण) ७३.५२ हृतसारथिरप्युर्ष (भीष्म) ४८.१८ ५.६ २००.२३ १०५-१२ For Private & Personal Use Only हतसूता हयास्तस्य ( शस्य) १६.४४ हतसूते हताश्वे तु (शल्य) २१.२० हतस्तथैव मायावी (द्रोण) १८१.२४ हतस्य कर्तुं मिच्छन्ति (शांति) ६८.४६ हतस्य नरकस्यात्मा (वन) २५२.२० हतस्यापचित्ति भ्रातुश्चि (शल्य) १७.६३ हतस्यापि महाराज ( क ) ६४.३५ हतं कर्णस्तु तं दृष्ट्वा (कर्ण) ७३.१०० हतं जयद्रथं दृष्ट्वा (द्रोण) १४६.१३५ हतं तमात्मजं दृष्ट्वा (भीष्म) ८२.२४ हतं दुर्योधनं दृष्ट्वा (शल्य) ६१.१ हतं दुर्योधनं दृष्ट्वा (शल्य) हतं दुर्योधनं दृष्ट्वा (शल्य) ६१.२ ६३.८ हतं दृष्ट्वा महाकायं (द्रोण) १७८.३३ हतं पराङमुखप्रायं (कर्ण) ८१.३६ हृतं श्रुत्वा नरव्याघ्र (कर्ण) १६.४२ हतं भीष्ममयाधिरयि (द्रोण) २.१ हृतं भीष्ममन्यन्त ( भीष्म) ५८ ५६ हतं मने जरासंघ (सभा) २०.२४ हृतं मयाऽय शंसेचा (सौप्तिक ) ९.४४ ८२३ हतं वैकर्तनं दृष्ट्वा (कर्ण) हृतं शिखण्डिना श्रुत्वा (अनु) ६. ५१ १६८.२८ हतं श्रुत्वा महाबाहो (वन) १५.२ हतं हंति हतो ह्यव (शांति ) २२४. १४ हतांश्चधर्मतः श्रुत्वा (शल्य) ६१.५९ हतांश्चैव विदोणाश्च (द्रोण) १६४.१८ हता उदीच्या निहताः (कर्ण) ७०.२० हतानां वदनान्यासन (कर्ण) २१.४० हतानां वाजिनागानां ( द्रोण ) ९९.१६ हतानि च विकीर्णानि (द्रोण) १८६.५९ हतान् परिवहन्तश्च (द्रोण) २०.४७ हतान् पुत्रान् महावीर्या (आश्रम ) २६.१४ हतान् भ्रातृन् पितृन् (द्रोण ) ४६.५ हतान्येक रथेनाजी (उद्योग) १६९.२३ हताः पुत्राश्च पौत्राश्व (शांति) ३३.१ हतांमित्रः प्रयच्छोव (कर्ण) ७३.५६ हतामित्रामिमामुर्वी (कर्ण) १६.२३ हतारोहा यथा नागाण्डिन् (कर्ण) १३.१४ हतावशिष्टांस्तुरगान (कर्ण) ११.२४ हतावशेषानुत्सृज्य (कर्ण) ८१.२२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy