SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ मोजन्महाभारतम् ।लोकानुनी स्वयं चापि मया दृष्ट (शा)१७०.६३ स्वयंभो इहि तद्वाक्यं (कर्म) १७.६६ स्वयं समुपजानन्हि (शांति) १२९.१०८ स्वकपिणं तु भर्तारं (वन) ७६.४३ स्वर्ग गच्छत्यनुज्ञात (वन) ४०.२६ स्वयं चतान्समावास्य (वन) ७३.३२ स्वयं मा देवदेवश (आ) २२३.४४ स्वयं हयानीक्षति (विरा) १२.३ स्वरूपिणी ततो बुद्धि (शांति)३४६.२३ स्वर्ग त्रिविष्टयं (स्वर्ग) १.१ स्वयं चैवावरोह त्वमेत (शल्य)६२.१० स्वयं मृत्पिण्डभूतस्य(शांति) २८८.१६ मत्पिण्यभूतस्य(शांति) २८८.१६ स्वयं हि मृत्युविहित (द्रोण) १५०.३० स्करूपिणी तदाऽभ्यत्य (शांति) ३२४.१३ स्वर्ग त्रिविष्टयं प्राप्य (स्वर्ग) स्वयं हि मृत्युविहित (द्रोण) १५०.३० । १.३ स्वयं चैषामन डुहो (शांति) २६३.३१ स्वयं मृत्यु रक्षमाणः (शांति) २७.११ स्वयायुधं चोपनिकोय (कर्ण) ७९.८५ स्वरेण मधुरेणाथ (शांति) २८२.२३ स्वर्ग त्रिविष्टयं प्राप्य (स्वर्ग) १.४ स्वयंजात: प्रणीतश्च (आ) १२०.३३ स्वयं युधिष्ठिरो गजा(भीष्म)८१.२३ स्वयुक्तः पश्यते (शांति) ३१६.२५ स्वरेण विप्रः शैक्षेण . (अन) २.७८ स्वर्ग नय महाभागे (वर) १०६.२० स्वयं दुर्योधमो राजा (भीष्म) ८१.२६ स्वयं यूपानुपादाय (शांति) २६३.३२ स्वयथादिव ते यथान् (भीष्म)४८.३७ स्वर्गकामो यजेतेति(शांति) २६८.१८ स्वर्ग परं पुण्यकृतो (वन) १८३.६५ स्वयं निवेश्या प्रतिम (वन) २३.११ स्वयं राजा रखोदार (उद्योग) १६६.३ स्कर्यव प्रभया तत्र (वन) ४२.३३ स्वर्गकामो लभेत्स्वर्ग (स्वर्ग) ५.५२ स्वर्ग पुष्यं यथाकाम (अनु) १०७.१४० स्वयं निष्कलमालक्ष्य (उद्योग)९५.१६ स्वयं राजा विषमस्थः (उद्योग) २६.६ स्वयोनि भजते सर्वो (उद्योग) १६.८ स्वर्गतः स तु राजेन्द्रो (आ) ८७.१ स्वर्ग गं विद्धि (शांति) १६६.७७ स्वयं पित्रा स्वरेणीच्च.(शांति)३३३.२३ स्वयंवर इवामद (भीष्म) १३.४२ स्वरथ पृष्ठतः कृत्वा (द्रोण) १३६.७६ स्वर्गतोऽपि पिता ट (मा)१५७.२८ स्वर्ग मनुजशादुल गच्य(मा)१२१.४ स्वयं पीत्वा महाराज (द्रोण) १३५.२७ स्वयंवरः क्षत्रियाणां (आ) २१९.२१ स्वरये धनुरुत्सृज्य (भीष्म) ४८.८० स्वर्गतोऽभिमुख: संख्ये (द्रोण ७२.४८ स्वर्ग येन द्विजा: प्राप्त:(प्राश्व)९०.२२ स्वपं प्रक्षिपते भक्ष्यं (आ) १२८.४७ स्वयंवरं तु राजन्याः (आ) १०२.१६ स्वरवर्ण समुच्चारा(शाति)३४२.१०१ स्वर्गदुत्त ङ्गममलं विषाणं (वन) ८८.८ स्वर्ग समनुप्राप्य (कर्ण) ८७.७० स्वयं प्रभास्ते भास्वन्तो(वन)२६१.२० स्वयंवरे तु पाञ्चाल्या (विरा) ४५.३६ स्वराज्यमन्वशाव (आ) १०२.५१ स्वर्गद्वार ततो गच्छन् (वन)८३.१६७ स्वर्गससक्तमनसो योधा (शल्य)१२.४५ स्वयं प्रभचिन्त्यात्मा(वन) १६३.२३ स्वयंवर यास्मि नृपः (सभा)६६.४ स्वराष्ट्राणि गमिष्याम् (सभा) ४५.४३ स्वर्गद्वार दीव्यता (समा) ५६.१४ स्वर्ग हि गत्वा सशीरीरं(वन)२३६.२६ स्वयं प्रहता दाता च (शांति) ५७.२२ स्व स्वयंबरे स्थिता कन्या (उद्योग) ३५.६ स्वराष्ट्रात्परराष्ट्राच्च (शांति)१३३.१ स्वर्गद्वारेण यत्त ल्यं (वन) स्थता कन्या (जचाग) २१.६ स्वराष्ट्रात्परराष्ट्राच्च (शाति) १३ ४.२७ स्वर्ग ह्येव समास्थाय (समा) २२.१७ स्वयं प्राप्तेति मामेवं (आ) ७४.३४ स्वयं विनाश्य पृथिवीं (आश्व) ३.१४ स्वराष्ट्र ते च राजानः(आश्व)५३.१३ र स्वर्गद्वारोपमं (उद्योग) १३४.२६ स्वर्गयोनिमहह्वा (सभा) २२.१८ स्वयं प्रायात्वावधाय (कर्ण) १०.५० स्वयंवृतेन साशप्ता पित्रा (अनु) ५.४ स्वराष्ट परराष्टंच (विरा) २६.६ स्वगषक तताशय दिव्य (बा)२.२७. स्वर्गलोक सुब्हती (शांति) ७१.३२ स्वयं ब्रह्मत्वमकरोतस्य(सभा) ३३.३४ स्वयं वैरं महत्त्कृत्वा (द्रोण) १२२.६ स्वस्दा युद्धकुशलः (विरा) ३१.३२ स्वर्ग: प्रकाश इत्याहुः (शांनि) १६०.३ स्वर्गलोको गृहस्थाना(शांति)२४३.२७ स्वयं भागं उपाघ्राय(शांति) ३३६.१३ स्वयं वैरं महत् कृत्वा (द्रोण) १३५.२६ स्वरूपतामात्मकृतं च (शांति)२६८.४६ स्वर्गमार्गाय कस्य (सभा) २२.२० । स्वयभुवमथो देवा (शांति) २०७.२७ स्वयं वैर महत्कृत्वा (भीष्म) १८.१८ स्वरूप ब्रह्मचर्य च विश (विरा) ६. स्वर्ग मेष गतः शूरः (द्रोण)५२.१. स्वर्गधीः पाण्डवार्य तु(आ) १९७.५२ स्वयंभूः शम्भूरादित्यः (अनु) १४६.१८ स्वयं शिष्यो महेशस्य (होण) १३३.१ स्वरूपसबुकं चैव (वन) १६.७५ स्वर्गमेष गतः शूरो (द्रोण) ४६.३५ स्वर्गस्था अपि ये (शांति) १३४.३१ For Private Personal use Day www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy