SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ सेनाव मंण्यभिज्ञ (उद्योग) १६५.८ सेनाप्रगं दर्शितं (उद्योग) ४८.१७ सेनाद्रमाशु भीमध्य (विरा) ६१.१७ सेनाग्रादपि निष्पत्य ( भीष्म) ५७. १० सेना च वाहिनी (उद्योग) १५५.२५ सेनानिवेशमभितो ( सौतिक) १.३ सनानिवेशमाजग्मुः (शल्य) २६.६४ सेनानिवेशमाच्छन्त (कर्ण) ६३.५ सेनानिवेशं संप्राप्तः (उद्योग) १६१.१ सेना शतं (उद्योग) १५५.२४ सेनापतित्वं संप्राप्य (द्रोण) १२.२ सेनापतिपति चक्रे (उद्योग) १५७ १५ सेनापति प्रणेतारं (शत्य) २.५७ सेनापतिरुमाव (भीम) ४६.२ सेनापतिमेयात्मा (भीम) ७२.१० सेनादतिमंदियामि (वर्ण) १०.४१ सेनापरि महाराज (उद्योग) १६७.३० मावा (भीम) ५४.१२ सेनापतिवचः श्रुत्वा (भीम) ११४.४६ सेनापति सुशर्माणं (द्रोण) १४.३७ Jain Education International सेनापतिः सुषेणश्च कृण्डो (अनु) ६७.६७ सेनापति वह राजन (रोग) १५६.२३ सेनाप्रणेतृणामेष शस्त्र (द्रोण ) ५.२० सेनाप्रणेतृन् विधि (उद्योग) १५७.१३ सेनाबिन्दुरिति ख्यातः ( आ ) ६७.२० सेना बिन्दुश्च राजेन्द्र (उद्योग) १७१.२० सेनामुखे प्रयुद्धानां (उद्योग) ५८.२३ सेना तवेमां हतसवं (वन) २७०.२० सेना दुरोदरं विद्धि (द्रोण ) १३०.२० सेनावशेषं तं दृष्ट्वा (शस्य ) ३.४२ संनासमुदयं कृत्वा (उद्योग) ६२.६ सेनासु सर्वासु च (द्रोण ) १६३.२९ सेन्द्रा देवास्त्रय शिंदेष (अनु) १४८.२४ सेन्द्रानपि रणे देवान् (भीष्म) १०७.४३ सेन्द्रानप्येष् लोकान् (द्रोण ) १६६.२३ सेन्द्र षु चैव लोकेषु (अमृ) ८५. १५७ सेयमापदनुप्राप्ता (अ) १४७.१५ संयमापम्महाघोरा (उद्योग) १३.९ सेयमाप महापोरा (उद्योग) ६५.११ समाध्यन्तश तुभ्य (शांति) ८१.१४ श्रीमन्महाभारतम् । श्लोकानुकमनी सेयमासादिता साक्षा (अनु) १६.२८ सेयमित्यवगच्छामि (आ) ५. ३४ सेयं कापुरुषं प्राप्ता (आ) १७०.४४ सेयं गुणवती बुद्धि (शांति) २०५.११ सेयं तथानेन महात्मने (आ) १९३.२५ सेयं तव करप्राप्ता (वन) ३१०.२५ सेयं श्वामनुप्राप्ता (शांति) ३३.४२ सेयं दनकृता व्युष्टिः (वन) २६१.२६ सेयं नीत्यर्थविशेष (सभा) ७९.२६ सेयं परमिका बुद्ध (शांति) ३२०.३१ सेयं भावात्मिका भावां (शांति ) १९४. २४ सेयं भावात्मक भाषा(शांति) २४८.८ सेयं बुद्धि परीक्ष (उद्योग) ३४.८३ सेयं रत्नसमाकीर्णा (शल्य) ६०.४६ सेयं विदीर्णे हृदये मयि (आय) ६७.४ सेवाश्रितेन मनसा (शांति ) २६१.२ सेवितस्तं राजन् (अमृ) १५०.८ सेवितामृषिभिध्यक्ष (वन) १५३.९ सेवेत सामावृत (शांति) २४२२६ सेवेत प्रण्यं हिस्या (प्रांत) ७०.१० For Private & Personal Use Only सेवेथा: परमप्रीतो (द्रोण) १८३.६७ सेव्यमानं विहङ्गी (शांति) १४३.२८ सेव्यमानः सर्वयाख्यो (शांति) ५०.३४ सेव्यमाना च शीतेन (वन) १४४.१८ सेव्यं तु ब्रह्म षट्कर्म (शांति) ६३.२ सेव्य चोपासितव्यश्च (वन) १८३.५५ सेषुणा पाणिनाऽऽहूय (कर्ण) १६.२२ सैनापत्यमवाप्य कर्णो (वर्ण) ३१८ सैनापत्यमनुप्राप्तो (मौष्म) ५०.३० सैनापत्यमनुप्राप्तो (भीम) ५०.३१ सैनापत्यमनुप्राप्य (उद्योग) १६५.६ सैनापत्यं च संप्राप्य (उद्योग) १६५.४ सैनापत्यं तु संप्राप्य (ब.) ११.१ सैनापत्यं तु संप्राप्य (द्रोण) सैनापत्यं लब्धवान् (शत्य ) सैनापत्ये तु राधय (वर्ण) सैनापत्येन तं देवा (अनु) सैनापत्येन देवानाम् (बन ) संनापश्येम वश्ये (शस्य ) सेनापत्येन सरम तु (कणं) ७.१० ४३.४६ १०५४ ५६.२८ ८३. १६५ ६. २९ १०.४३ ८०७ सैनापत्ये या राजा (उद्योग) १५६.३१ सामथाब्रवीद्राजन (उद्योग) १८६.३१ संधिच महेष्वासान् (कर्ण) ७७.३० सैनिकान्मम सूतं च (वन) २०.२१ सैनिका: प्रहसन् (विरा ) ३८.३२ सैनिकाच ततः सर्वे (द्रोण) ११३.६७ सैनिकाश्च मुदा युक्ता (द्रोण) ६.१३ सैन्धवः क्षत्रवर्माणं (द्रोण) २५.१० सैन्धवनिहतं दृष्ट्वा (द्रोण) १४७.२८ सैन्धवः पृष्ठतस्त्वा (द्रोण) ६५.४८ संधयं च महेष्वास (भीम) ७२.२ सैन्धवं च महेष्वासं (भीम) ७२.३ सैन्धवं दशभिर्वाणं (द्रोण) १४५.८६ सैन्धवं दुःसहं चैव (उद्योग) ६६.७ सैन्धवं निहतं दृष्ट्वा (द्रोण) १४७.२ संन्धवं पर्यरक्षन्त (द्रोण) १४५.५२ सैन्धवं प्राप्स्यते वीर : (द्रोण) १४५.२६ सैन्धवं मद्रराजानं (वर्ण) ७३.१४ सैन्धवं येन राजानं (विश) ५.२३ सैन्धवं सोमदत्तं च ( सौप्तिक ) ९.४५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy