SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् : मनोकानुकमची सुदुर्लभं सदाऽवाप्य (अनु) २६.१५ सुधर्मा चानिरुद्धश्च (सभा) ४.२८ सुनीलकेशं बरदस्य (द्रोण) १४३.७१ सुपर्णो यस्य वीर्येण (अनु) १४७.५८ सुप्तास्तु ते पार्थिव (आ) १६३.१० सुदुर्वहं वहन्योगं कृशो (अनु) २६.६ सुधर्मा विदुरो धौम्यो (शांति) ४०.५ सुनशंसमिदं कर्म तेषा (आ) १४१.१८ सुपर्वा पर्वतपति (द्रोण) २६.५३ सुप्तेषु तेषु काकेषु (सौप्तिक) १.३७ सुदुष्करमिदं कर्म कृत (कर्ण) ५१.१ सुधारसं च भुञ्जीत (अनु) १०७.८७ सुन्दोपशुन्दासुरी (शल्य) ३१.१४ सुपावं इति विख्यातः(आ) ६७.२६ सुप्तो प्रावोधयत्ती तु (सौप्तिक) १.५७ मुदुष्करमिदं ब्रह्म (शल्य) ५२.२ सुधारसं चोपजीव (अनु) १०७.१०६ सुन्दोपमुन्दयोः कर्म (आ)२११.७ सुपाश्वं विपुलस्कन्धं (अनु) १४.२४३ सुप्यता पार्य भद्रते (द्रोण) ७६.६ सुदुष्करस्तत्र शमो हि (उद्योग) २६.३ सुधारिणां धर्मसुरे (अनु) १०२.३७ सुन्दोपसुन्दयोस्तद्वद (आ) २.१२० सुपुण्यशीला हि भवन्ति (वन)२०६.२८ सुप्रज्ञमपि चेच्छूरमृद्धि(बन) १८१.३० सुदुष्करं कर्म करोति वीर (कर्ण)७०.५ सुधावदातं रक्ताक्षं (अनु) १४.१७३ सुन्दोपसुन्दावसुरौ कस्य(आ) २०८.२२ सुपुष्पितवने काले (आ) १२५.२ सुप्रणीतेन दण्डेन (शांति) १२१.११ सुदुष्करं कृतं राजन् (उद्योग) ८.३० सुधाबदातां विस्तीणां (उद्योग) ४७.४ सुन्दोपसुन्दौ हि पुरा (आ) २०८.१६ सुपुषितः स्थादफलः (आ) १४०.६८ सुप्रणीतो बलौघो हि (सभा) २०.१६ सुदुष्मरं ब्रह्मचर्य (शांति) २१४.११ सुधाहारेषु च सुधा (उद्योग) १०२.१३ सुपर्णप्रतिमेनाथ रथेन (आ) ६६.१६ सुपुष्णितः स्यादफलः (उद्याग) २४.२४ सप्रतीकस्तथा राजन (भीष्म) १२.३४ सुदुष्कृतं कृतवती (आश्रम) २१.५ सुधां वै लभते भोक्तु (अनु) २५.१७ सुपर्णवेगविव्याध (द्रोण) १३४.३३ सुपुष्पितः स्यादफलः (शांति)१४०.३१ । सुप्रतीकेन नागेन स हि (आ) २.२५७ सुदुस्तरार्थतत्त्वस्य (अनु) १४८.२६ सुनयस्यानपायस्य संयोगे (सभा) १७.४ सुपर्णसहिताः सर्पा: काननं (आ)२७.३ सुपुष्पितं कि नरराज (अनु) १०२.२३ सुप्रतीतमना नित्य सुदूरमनुजग्मुस्तं पौरजान(आ) ६६.१५ सुनयाद्वासुदेवस्य भीमा (आ) १.१३१ (अनु) १४५.५ सुपर्णस्त्वा वीदेनं (उद्योग) ११६.३ सुपुष्पितो वृक्षवरो (कर्ण) ८५.३८ सुप्रतीतैस्तथा विप्रः (आश्व) ११.१० सुदृष्टः क्रियतां लोको (द्रोण) ४६.१५ सुनसां तमसां दासी (भीष्म) ६.३१ सुपर्ण च सहाय वै भगवान(आ)३६.२५ सुपूजितं देवगण (अनु)१४.६० सुप्रदर्शा बलवती चित्रा (अनु) ५८.२ सुदेष्णामब्रवीद्राजा (विरा) २४.८ सुनाभस्य शरेणाशु (भीष्म) ८८.१३ सुपूजिते स्वयं कुन्त्या (आश्व) ८८.५ सुप्रभ सानुनादं च (शांति) ८६६ सुदेष्णां च पुरस्कृत्य (विरा) ७२३० सुनामा रणविक्रान्तः (द्रोण) ११.७ मपर्ण सोमहर्तारं तपसो(अनु) १४.६३ सुपुरा वै कुनदिका (उद्योग) १३३.६ सुप्रमा काञ्चनाक्षी च (शल्य) ३८.४ सुदेत्णां प्रत्युपस्थास्ये (विरा) ३.२१ सुनासाननकेशान्तं (द्रोण) ३६.२८ सुपर्णानिलवेगेन (वन) १६०.२० सुप्त ब्याघ्र महाषा (शाति) २७७.१८ सुप्रभा नाम बै नाम्ना (अनु) १६.१२ सुद्युम्नश्चापि राजर्षि (शांति) २३.१६ सुनासिकेन कायेन (शांति) ३४७.४८ सुपर्णी त बचः श्रत्वा (वन) २२६.७ मुप्तश्चाह वेदनया (बन) २६८.३१ सुप्रसन्नस्तु भावेन (शांति) ६६.३६ सुहम्नस्त्वन्तपालेभ्यः (शांति) २३.२६ मुनिकृष्टा च ते योनिः (आ) ७८.८० सुपर्णी सा तदा भूत्वा(वन) २२५.१० सुप्त चैन यमः साक्षात् (वन)२६८.३८ सुप्रसादः प्रसन्नात्मा (अनु) १४६.३६ सुधन्वना तथोक्तः (सभा) ६८.७१ सुनीतंरिह सर्वार्थः (कर्ण) १०.१५ सुपर्णोऽयाबवीद्दीनं (उद्योग) ११३.२२ सुप्तायां दमयन्त्यां तु नलो(वन) ६२.८ सुप्रसन्ना हिते देवा (शाति)२७१.५६ सुधन्वनो धनुश्छित्त्वा (द्रोण) १८.२२ सुनीतरिह सर्वार्थाः (द्रोण) १५८.५५ सुपर्णोऽथान वीविप (उद्योग) ११३.८ सुप्तोऽभूद्राजशादूर्ल (वन) २०४.३२ सुप्राकृतोऽपि पुरुषः (शांति) २६४.२७ सुधन्वा खण्डपरशुः (अनु) १४६.७४ सुनीथः प्रीतिमांश्चैव (सभा) ५३.६ सुपर्णो नाम तमषि (शांति) ३४५.२० सुप्ताः शुशुभिरे तत्र (द्रोण) १९४.४१ सुप्रिया चातिबाहुश्च (आ) ६५.५१ For Private Personel Use Only www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy