SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् ।। श्लोकानुगमणी ७११ मा चाप्युक्तवती वाचं (आ) १९६.१७ स तथेति प्रतिश्रुत्य (अनु) १३.५१ सा तस्य रथमासाद्य (द्रोण) १४.५२ सा तु चित्ररथं नाम (वन) ११६.६ सात्त्विका गजाश्चैव (अनु) १.५२ सा चेद्धमंकृता न (वन) १५०.३२ सा तथोक्ता यथेत्युक्त्वा (मा)१२२.४ सा तस्य वचनं श्रुत्वा (शल्य) ४२.२० सा तु तप्त्वा तपो घोरं (शल्य). ५४.६ सात्त्विकाचव ये. (शांति) २७५.२५ सा छिन्ना बहुधा (भीष्म) ११६.५१ सा तदा तेन विप्रेण (अनु) २०.१३ सा तस्य शीलमाज्ञाय (वन) १३६.४ सा तु दृष्टं पितरभिव' (आ) ८३.२७ सात्त्विकी राजसी (गांति) १६४.३. सा छिन्ना बहुभिर्वाण (द्रोण) १२५.३४ सा तदा विमला शक्ति (वन)२२५.३६ सा तं दृष्ट्वैव राजानं (आ) ७१.४ सा तु नाख्याधम चके (बन) १११.१ सात्विको राजसञ्चा(शांति)२१६.२५ सा जघान हयास्तस्य (कर्ण) १४.२७ सा तदासीभृशं सेनां (द्रोण) १.३० सा तं दृष्ट्वोग्रत पसं (शल्य) ४८.७ सा तु बुद्धिः कृता (उद्योग) ४०.३१, सात्यकिः कुरुराजेन (द्रोण) ११६.१२ साज्यान्सर्वानुपादाय (शल्य) ३६.१६ सा तद्वचनमाज्ञाय (वन) २७७.१६ सा तं बालमुपादाय (सभा) १७.४८ सा तु बुद्धिः कृताऽप्ये (द्रोण) १८२.२८ सात्यकिः कृतवर्मा च (मा) ६३.१०५ सञ्चिन्त्य मनसा (शांति) २६१.१८ सा तद्वचनमाज्ञाय (वन) २७७.२५ सा तान तरूपान्दै (वन) ५३.२४ सा तु भूमि गता पार्थ (द्रोण)१८१.१४ सात्यकिः कृतबर्माणं (दोण) ११३.४५ सारस्वताना तीर्थानां (शल्य) ३५.३८ सा तद्वचः समाज्ञाय (वन) २७६.१६ सा ताननुप्रेक्ष्य विशाल(वन)२६८.२३ सा तु मायोमयी वृष्टि (वन)२७१.१३, सात्यकिः कृतवर्माण (भीष्म) १०४.१६ सा तच्छु त्वानवद्याङ्गी (वन) १५.१ सा तमादाय सुथोणी ससार(मा) ६.४ सा तानि सर्वाणि (वन) १११.१४ सा तु यौधिष्ठिरो सेना(भीष्म) ४६.४८ सात्यकिः कृतवर्माणं (भीष्म) १०४.२५ सातत्यं च प्रसङ्गस्य (वन) १३.६ सा तमासक्ष्य सम्प्राप्त(वन) २७८.३३ सा तान्कुशलिन: सर्वान् (आ)२३३.१५ सा तु राजसुता स्मृत्वा (अनु) २.५६ सात्यकिः कृतवर्मा (उद्योग) १४.१५ सा तत्र गत्वा कुशला (वन) १११.६ सा तमालोक्य सहसा (अनु) ४१.५ सा तान् दृष्ट्वा (वन) ३०६.२२ सा तरूपं च गन्धं (आ) १०६.२३, सात्यकिः कृतवर्माण (द्रोण) १४.३५ सा तब जज्ञे सुभगा (वन) १६.२२ सा तमासाद्य राजानं (उद्योग) १७५.४ सा तम्मनसि कृत्वैव (शल्य) ४६.२७ सात लकवा पूनः संज्ञा (स्त्री) १७.२ सात्यकिधर्मराजश्च (कर्ण). ५५.११ सा तत्र परमं तीव' (द्रोण) ५४.१७ सा समुवाच भ्राता (आ)-६५.५४ सा तामग्निसमं विप्रमनु(आ) १७७.६ सा तु शापपरित्रस्ता (शांति) २७२.७ सात्यकिप्रहित शल्यो (शस्य) १३.२४ सा तत्र परमं देवी (शांति) २५८.१६ सा तमृषिमनुप्राप्त प्रत्यु(आ)१०६.२५ सा सोमवाच राजेन्द्रसर (विरा)१८ मा तु सत्यवती कन्या (वन) ८६.२६ सात्यकिर्जेलसन्धस्य (द्रोण) ११५.५१ माता पज्यमाना + (वन) ६५.७६ सा तस्मिस्तापासारथ्ये (आ) ११.१. साता मायां भस्म (द्रोण) १७६,५७ सा तु संप्राप्य विधामंद्रिोण)१८४.३४ सात्यकिधर्मराजश्च (भीम) ७५.. सा तत्र योषा रुदती (आ) १९७.११ सा तस्मै विधिवत् (शांति) ३५७.५ साऽतिष्ठद्वत्सला वत्सं (द्रोण) ६६.१७ सा तेन च समाधूता (सभा) ५९३ सात्यकिवभिश्चनम (द्रोण) १५६.२५ सा तत्सर्वं यथावृत्त (वन) ७५.७ सा तस्मै स्वंमाचष्ट (वन) १३६.७ साऽति सूक्ष्मा कथां (शांति) ३२०.६ सा तेन सुषुवे देवी (आ) १२१.३६ सात्यकिधिव: शुरो (उद्योग) १७०४ सा तथा पाण्डवी सेना (द्रोण) १७२.१९ सा तस्य दृष्टव मनो (अनु) १६.१३ सा तु कन्या बहुविधं (वन) ३०७.१ सा ते समृधियरात्ता (वन) ५१.२७ सात्यकिीमसेनश्च (शल्य) १०.५४ सा तया याच्यमाना रवं (स्त्री) १४.६ सा तस्य द्विजमुख्य (उद्योग) १०४.१३ सातु कन्या महाराज (बन) ३०५.१ सा तो सदाऽब्रवीर.(उद्योग) ११३.१ सात्यकिभीमसेनश्च (शल्य) १९.२५ सा तथेति प्रतिज्ञाय (आ) २११.२२ सा तस्य मर्माणि (शल्य) १७.५० सातु कौतूहलत् प्राप्ता(वन) 1०६५ सारिवकस्त्वय सम्बुद्धो (वन) २१२.८ सात्यकि यंतमास्तु धर्मराज(कर्ण) ५५.५ For Private Personel Use Only www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy