SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ सर्वे सर्वभासुरदेहास्ते (शल्य) ४४.४१ सर्वे सर्वेषु भूतेषु (शांति ) २२७.६२ सर्व स्म ते संशयिता: (शांति ) २६.३ सर्वे स्वर्गतिमिच्छन्ति (शांति) १९.११ सर्वे स्वविषये श्रेष्ठा: (आश्व) २३. २२ सर्वे स्वाध्यायवन्तो हि (स्त्री) २.१२ सर्वे हि बुद्धिमाशाय (सौप्तिक) ३.१६ सर्वे हि भस्मसानीत (आश्रम) ३६.३३ सर्वे हि वयमेते च (अनु) ८५.१४२ सर्वे हि सर्वशो वीरा (उद्योग) ८१.९ सर्वे हि सृष्टा नश्यन्ति (द्रोण) ५३.११ सर्वे हि स्वं समुत्थानम् (वन) ३२.७ सर्वे हीमे कौरवेया: (सभा) ७०.६ सर्वे ह्यतिरथाः शूरा (उद्योग) ५७.२९ सर्वे ह्यमन्यन्त वशे कृती (कर्ण) ८६.८२ सर्वे ह्यस्त्रविदः शूराः सर्वे (उद्योग) ५२.७ सर्वे ह्येते श्रिया (उद्योग) १०१.५ सर्वेधः समुपेतास्तु (उद्योग) २५.५ सर्वैः पराक्रमंबीर वध्यः (वन) २२.२३ सर्वेः पुत्रः प्रियतरा (उद्योग) ९०.४३ Jain Education International सर्वे भवद्भिः द्रष्टव्यः (आश्रम) ६.११ सर्वेभूयः समृद्धिस्ते (वन) २६८.२४ सर्वैरङ्गः समाश्लिष्य (शल्य) १७.५६ सर्वैरपि च वक्तव्यं न ( विरा) ४.५ सर्वैरपि गुणैर्युक्तो (सभा) १६.११ सर्वेरपि गुणविद्वान (आश्व) ५०.१२ सर्वरयं चेन्द्रियैः (शांति) २०६.२६ सर्वैरवध्यो राधेयो (कर्ण) ७२.३२ सर्वैरिदानीं गन्तव्यं (आ) ९३.१५ सर्वे रिहेन्द्रियार्थेश्च (शांति) ३२६.४६ सर्वैरिद्रन्द्रियार्थस्तु (वन) २१०.२१ सर्वरेतमं देर्मत्तावन्यो ( आ ) २१२.१५ सर्वैर्गुणैरुपेतस्ते यथा (वन) २९८.१६ सर्वेर्गुर्णरूपेतास्तु (उद्योग) ३५.७७ सर्वगुणमहाराज राजसूयं (सभा) १४.१ सर्वेर्गुणेहि संपन्न (सभा) ६५.३६ सर्वदेवै परिवृतः शक्रो (उद्योग) १८.३ सर्वैर्भवद्भिर्विदितं (उद्योग) १.१० सर्वैर्भवद् द्भिर्विदितो (उद्योग) २०.३ सर्वोच्छेदे च यतते (उद्योग) ७२.५६ श्रीमन्महाभारतम् । श्लोक सर्वो दण्डजितो लोको (शांति) १५.३४ सर्वोद्यमेन महता पाण्डवा (कर्ण) ७३.३६ सर्वोद्योगेम महता ( भीष्म) १०४.१०. सर्वोद्योगंराश्रमं धर्म माहू (शांति) ६५.६ सर्वोपकरणयुक्ताः (भीष्म) १२०.५६ सर्वोपकरणोपेतं (आव) ७९.१५ सर्वोपकारिणो वीराः (शांति) १५८. २६ सर्वोपायान्तु कामस्य (शांति) ३२९.१० सर्वोपाय रणमुख (शांf ) ६७.३१ सर्वोपायै राददीत धनं (शांति ) १३०.४४ सर्वोपायँ निहन्तव्याः (सभा) ७४.८ सर्वोपायैर्यथाकामं (वन) १२२.१८ सर्वोपायैः सहायास्ते (सौप्तिक) ४.२० सर्वोपायैस्तु लोभस्य (बन ) २१३.२८ सर्वोपायैस्तु लोभस्य (शांति ) १८९.९ सर्वोपायँह नेष्यामि (शल्य) ६५.३७ सर्वोऽयं ब्राह्मणो लोके (अनु) १४३ ५१ सर्वो विमृशते जन्तुः (शल्य) ३२.५६ सर्वो हि पुरुषो भोज (सौप्तिक) ३.१५ सर्वो हि मन्यते लोक (सौप्तिक ) ३.४ For Private & Personal Use Only सर्वोषधिवनस्फीत: (उद्योग) १४२.१७ सर्वोषधीः समावाप्य सर्व (आ) १७.१३ स लक्षयित्वा चात्मानं (आ) २२३.६८ स लक्ष्मणस्येष्वसनं (द्रोण) २५.३५ स लङ्घयित्वा प्रकार (विरा) २३. १९ स लभेयं यदा त्वन्यं (विरा) ३६.४ स लब्ध्वा चेतनां (द्रोण) ११०.२० स लब्ध्वा दुर्लभा भार्या (आ) ९.१९ स लब्ध्वा परमं देवा (शांति) ३२४.१ स लब्ध्वा शनकैः संज्ञा (कर्ण) ४.६ स लब्ध्वा शनकैः संज्ञा (द्रोण) १०.६ स लाङ्गलरवस्तस्य (वन) १४६.७३ सलिङ्गान्तरमासाद्य (शांति) ३०३.४८ सलिलं जनिते तस्मिन् (द्रोण) १००.१ सलिलं विप्रमुख्येभ्यो (आश्व) ५५.२५ सलिलस्यांजलि पूर्ण (अनु) १२७.१ सलिलादुत्थितो वह्नि (आ) १३७.१२ सलिलान्तर्गतः शेते (शल्य) ३०.५७ सलिलान्तर्गतो राजा (शल्य) ३२.९ सलिलावर्तसंजातैः (वन) १५८.२० ७८१ सलिलाशी भवेद्यस्तु सदा (अनु) ७.१८ सलिलकार्णवं तात (शांति) १६६.११ सलोकतामनुप्राप्त (शल्य) ५०.४० स लोकविदितानश्वान् (भीष्म) ५५.३ स लोकानफलान्दृष्ट्वा (आ) २२६.८ स लोकान्प्राप्तवानेन्द्र (वन) १२१.१४ स लोकान्विपुलान् (अनु) १०७.१२ स लोकान् तेजसा (शांति) ३६२.१३ स लोभः सह मोहेन (शांति) १५८. १५ स लोभपादः परिपूर्ण (वन) ११३.११ सलोहिता दिशश्चासन् (वन) १५५.५ स वक्तव्यः प्राञ्जलिमिः (वन) ११३.१३ स बक्षसि पपातेग्र: (उद्योग) १८४.११ स वक्ष्यति हितं ( भीष्म) १०७.४९ सवतो भरतश्रेष्ठ (द्रोण) १२३.४ सवतो भवतः क्षेम (आ) सवत्र प्रार्थ्यमानेन (शांति ) १३८.६ स वत्सदन्तः पृथुपीने (कर्ण) ६०.७५ १००.६० स वत्समुख विभ्रष्टो (अनु) स वत्सरः स ऋतु (अनु) ७७.२० १५८.३२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy