SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् । लोकानुगमची ७७७ सर्वलोकागमं कृत्वा (शांति)१३१.१३ सर्ववर्णस्तु यच्छक्यं (अनु) ६६.३ सर्वशस्त्रेषु कुशलाः (शांति) १०१.४ सर्वः सर्वं न जानाति (वन) ७२.८ सर्वः स्वादि शुभा (शांति) २६८.४५ सर्वलोकागुरुयेषां (द्रोण) १४६.१० सर्ववातसहां नावं यन्त्र(आ) १४६.५ सर्वशस्त्ररनाधृष्यं सर्व (आ) २२५.७ सर्वसस्यपरिच्छन्ना (भीष्म) ३.१६ सर्वः स्वे स्वे गृहे (शांति) ३२०.१४७ सर्वलोकात्परं मत्वा (सभा) १३.३७ सबंबासः सर्वचारी (अनु) १७.६४ सर्वशास्त्रोपपन्ने जीमूत्(आ)२२०.५४ सर्वसामर्थ्य लिप्सूनां पापो(वन) १६२.६ सर्वहिंसानिवृत्ताश्च नराः (अनु)२३.६२ सर्वलोकादभिक दान (बद्योग) ७६.१८ सर्ववासी श्रियावासी (अन) १७.६६ सर्वशाखामृगेन्द्र (वन) २५२.६४ ।। सर्वसाम्यमनायासं (शांति) १७७.२ सर्वाः कन्याः स कौरव्यो(आ)१०२.१६ सर्वलोकान्तरात्मा (अनु) १४.१५२ सर्ववित सर्वजित् (शांति) ३२६.५६ सर्वशास्त्रमयी गीता (भीष्म) ४३.२ सर्व सैन्यं च पाण्डूनां (द्रोण) २००६ सर्वागमानामाचारः (अनु) १४६.१३७ सर्वलोकान्यदादित्य(शांति) २२५.३२ सर्ववित्सर्वभूतेष (आश्व) ४२.६४ सयंशास्त्रविधानश राजन् (अनु)४७.१ सर्वसैन्यानि राजा च(द्रोण) १००.२६ सन्माम्यास्तथा (शांति) १६०.२१ सर्वलोके च मा भक्ताः(वन) १८६३७ सर्वविद्यस्त चक्षष्मानपि (अन १२२.१० सर्वशिक्षा श्रुतिधना (अनु) १५१.११ सर्वसैन्यानि संकबो (शल्य) २८.१६ सजिनपदाग्जित्वा (विरा) ४४.१३ सर्वलोके तमोहन्ता (शांति) ३४४.१४ सर्वविद्यातिरेकेण (शांति) ६६.२४ सर्वशिल्पवितस्तत्र (आ) २०७४० सर्वस्मिन मानुषे (भीष्म) १२१.४२ सर्वाणि कर्माणि पुरा (शांति)२६८.४१ सर्वलोकेश्वरं वाक्यं (कर्ण) ३३.११ सर्वविद्यान्तगं श्रेष्ठं (शांति) ४६.३२ सर्वशौचेषु ब्राह्मण (अनु) १०४.११२ सर्वस्मिन्दम्युसा ते (गांति) १४१.६ सर्वाणि कर्माणि समाप्य (आ) ८८.१ सर्वलोकेश्वरस्येव (भीष्म) १४.३६ सर्वविद्यावदाताना लोके (आ) ६२.२६ सर्वश्वेतेव माहेयी बने(विरा) १७.११ सर्वस्य च सदा शान (उद्योग) ७०.१२ सर्वाणि खलु तीर्थानि (अनु) १०८.२ सर्वलोकेश्वराः शूरा(भीष्म) १०३.२३ सर्वविद्यासु निष्णाता (सभा) ३३.४७ सर्वश्रेष्ठं यच्छरीरं (शांति) ६५.३ सर्वस्य चाहं हृदि (भीष्म) ३६.१५ सर्वाणिन्द्रियकर्माणि (भीष्म) २८.२७ सर्वलक्षणसम्पन्न (उद्योग) ८२.३४ सर्व विधावयामास (वन) १७३.६६ सर्वसंशयनिर्मोक्ता नारद(सभा)३६. सर्वस्य जगतस्तात (उद्योग) १५१.३३ सर्वाणि भूतानि नरेन्द्र (वन) २५.१६ सर्वलक्षणसम्पन्नं निपुणं (शल्य) ६.१३ म तान्ततत्वज्ञो आश्रम) २०.२६ सर्वसंशयसंच्छेता (आश्व) ३५.१२ सर्वस्य जगतो गोप्त (भीष्म) ५६.१८ सर्वाणि भूतानि भृशं (भीष्म) ५६.६४ सर्वलक्षणसम्पन्नाः (विरा) २८.५ सर्ववेदाधिगमनं सर्व (आ) ७४.१०४ सर्वसंस्कारनिर्मुक्तो (आश्व) १६.१३ सर्वस्य दयिता: प्राणा:(शांति)१२६.६२ सर्वाणि भूतानि सुखे(शांति) २४५.२५ सर्बलक्षणसंपूर्णा वैदूर्य (आ) ६७.१५६ सर्व वेदेषु वा स्नानं (अनु) १४२.२६ सर्वसंहननोपेतं सर्वलक्षण(आ)२२१.७५ सर्वस्य दयिताः प्राणा(शांति) १५३.२६ सर्वाणि येषां गांगेयस्तोय : (अनु)२६.२६ सर्वलक्षणहीनोपि (अनु) १०४.१३ सर्वशब्दानतिक्रम्य (द्रोण) १०४.१४ सर्वसङ्करपापेभ्यो (अनू) १६५.३६ सर्वस्य हि स्वका प्रज्ञा(सोप्तिक) ३.५ सर्वाणि सैन्यानि तत: (भीष्य) ८०.१३ सर्ववर्णप्रियकरः सर्वभूत(अनु)१४५.२५ सर्वः सर्वः शिवः स्थाणु (अनु) १४६.१७ सर्वसंगविनिर्मक्त छन्दा(आ)१०१.२३ सर्वस्याशा सुमहती (शांति) १२५.४ सर्वानि सैन्यानि तु (भीष्म) ५६.११९ सर्ववणाश्च जायन्ते (भीष्म) १०.१२ सर्वशस्त्रभूना श्रेष्ठ (कर्ण) ३५.१४ सर्वसंग्रहणे युक्तोनपो (शांति)११८.२७ सर्वस्यकोपराधस्ते (वन) २८.२६ सर्वाष्पशून्यानि (शांति) २८०.६४ सर्ववर्णेषु जातेषु (शांति) २७०.२२ सर्वशस्त्रभृतां श्रेष्ठं मेरु (उद्योग)६५.५ सर्वसत्रश्च यजते यस्ति (अनु) ६६६ सर्वस्वमपकृष्टं च (द्रोण) १९८.४१ सर्वाण्यस्त्राणि धर्मात्मा(द्रोण)१९२.४३ सर्ववर्णैः सदा रक्ष्यं (शांति) ७५.११ सर्वशस्त्रातिगौ सेना (द्रोण) ११४.३० सर्व संन्यासधर्माणां (शांति) २१८.७ सर्वस्वस्थापहारे तु (कर्ण) ६९.३४ सर्वाण्यस्वामिकान्याहुः (अनु) ६६.१६ Jain Education Interna For Private Personel Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy