SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ बीमन्महाभारतम् ।। श्लोकानुखममी ७७३ सरितः सागरांश्चव (गल्य) ४७.१२ सरोसि सरितश्चैव (आश्व) ५६.३ सर्पविद्याधरः पुण्योग (शल्य) ४५.६ सर्व एव हि न स्ताव (आ) ३७.८ सर्वकामसमदं च (शल्य) ३६.२६ सरितः सागराश्चैव भावा(अनु) १.५९ सरो हंसा इवापेतुघ्नन्तो(द्रोण)३२.३७ सर्पोऽथानकं प्राह थतं (अनु)१.६१ सर्व एते ह्यस्ववशा वण (अनु) १.४० सर्वकामसमुद्ध' च (द्रोण) १६.१३ सरितां सागरी (शांति) २८५.२४ सर्गकालाक्रिया वेदाः(शांति) २३२.४३ सर्व एते गुणा वृत्ताः (आश्व) ३६.१६ सर्वकर्मसहाश्चान्ये (अनु) ३३.१३ सर्वकामसमृद्धार्थ मने (आ) १००.४२ सरित्तीरेषु कुदाला (वन) १९०.२३ सर्गः कालो धृतिर्वेदाः(शांति)२३८.२१ सर्व एते त्रयो वर्णाः (शांति) २६७.७ सर्वकर्मस्वहिंसा हि (शांति) २६५.५ सर्वकामसमृद्धेषु भोगे (विरा)१४.४ सरित्सा हिमवत्पावॉ (शल्य) ३८.२२ सर्गकोटिसहस्राणि (शांति) ३०३.४४ सर्व एते महात्मनो (वन) २८०.२४ सर्वकर्माणि कुरुते (शांति) ४६.७८ सर्वकामानवाप्नोति (बनु) ६७.१८ सरित्सिन्धुरपीयं तु (वन) २२४.१८ सर्गप्रलय एतावान् (शांति) ३०६.३३ सर्व एते महात्मानः (उद्योग) १९४६ सर्वकर्माणि मनसा (भीष्म) २६.१३ सर्वकामान्परित्यज्य (शांति) १२.६४ सरिद्रः सावहाभिः (वन) १४.४१ सगंप्रलय धमत्वाद (शांति) ३०७.१३ सर्वते महात्मानः योग 10 सर्वकर्माण्यपि सदा (भीष्म) ४२.५६ सकामार कावन्ता (सभा) ११.३१ सरीसपेभ्यः स्तेनेभ्यो (शांति)५६.१२२ सर्गप्रलयमिव्या (शांति) ३०२.४१ मते महोत्साना उद्योग) ५१.१ सर्वकर्मा स्वयंभूत मादि(अनु) १७.३७ सर्वकामश्च संपूर्ण (अनु) १३७.२१ स करो वानवान् (शांति) १६६.६४ सर्गाणामादिरन्तश्च (भीम) ३४.३२ सर्व एनं विमग्नीमः (द्रोण) ४८.१७ सर्वकल्याणसंपन्नो (आ) १४०.६१ सर्वकामश्च संपूर्ण (शांति) २३४.३२ सरोऽपश्यत्सुरुचिरं (अनु) १२.६ सर्जानशोकास्तिलकश्चि(वन) १११.१७ सर्व एवं अधार्ताः स्म (अनु) ६३.५३ सर्व कामवंताः केचित्रे (गाति)१९२.१३ सर्वकामैः संविभक्त:(उद्योग) १४६.११ सरो भिन्न तया नद्या(अनु) १५५.२४ सर्पश्चाग्निश्च (उद्योग) ३७.५६ सर्व एव गुरुं भारम (शांति) ८१.२४ सर्वकामगमे दिव्ये (अनु) १०७१२१ सर्वकामैः सुपूर्णानि (आ) १२८.३२ सरोभिरतिरम्यश्च (आ) २०७.४७ सर्पसत्रे तदा राश: पायवे (आ) ५३.१ सर्व एव तु गन्धर्वाः (वन) २४१.२८ सर्वकामगुणापेत बीत (बन) १७३.११ सर्वकामः सुविहितः (वन) ७७.१६ सरोमानसमासाद्य हटकान(सभा)२८.५ सर्पसत्रे वर्तमाने पाषको (आ) २०.८ सर्व एव नरश्रेष्ठ विधान(आ)८१.१२ सर्वकामदुधा नाम (उद्योग) १०२.१० सर्वकालप्रदेशज्ञः (शांति) १३५.५ सरोऽमृतमयं दिपम (कोण) १.६ सर्पस्पर्शसमाः केचित्तपा(अनु) ३५१५ सर्व एव भवन्तश्च (कर्ण) ३.१६ सर्वकामदुधां धेनु (अनु) ६२.६३ सर्वकालं मनुष्येण (द्रोण) १४३.६८ सरोषपूर्णो मणिवच (कर्ण) ७६.८४ सन्कुिशाग्राणि तथोद(शांति)२०१.१७ सर्व एव महात्मान (द्रोण) ५.१३ सर्वकामफल: पुण्यः (भीष्म) ७.२० सर्व काल: समादत्ते (शांति) २२४.१६ सरोषमदमत्तो वै (वन) १७.१० सपसर्प भद्रं ते गच्छ (आ) ५८.२५ सर्व एव महात्मानः (विरा) ४४.३ सर्वकामफलास्तत्र (भीष्म) ७.४ सर्वकालिंगयोधेषु (भीष्म) ५४.६१ सरोवं भीमसेन तु (वन) २७२.६ सर्पाणां तु वचः श्रुत्वा (आ) ३८.१ सर्व एव महासत्त्वा मम (आ) २०८.२ सर्वकामरसहीनाः (उद्योग) १३३.२६ सर्वकालिंगसैन्यानां (भीष्म) ५४.८६ सरोषरागोपहतेन (वन) २६८.१ सणां प्रमहा यन्ति (आ) ३.१३८ सर्व एव रथोदारा (उद्योग) १७१.१६ सर्वकामवरश्चैव सर्वदः (अनु) १७.६७ सर्व कृतं विनाशान्तं (आश्व) ४४.२० स रोषवशमापन्न: (विरा) ५६.१८ सपिः का हृदा यत्र (आश्व)८६.४० सर्व एव समर्था हि(उद्योग) १५१.४१ सर्वकामसमायुक्ता (अनु) ६२.६२ सर्वक्षत्रस्य मध्यं (उद्योग) १६२.२१ स रोषित द्रव क्रतो बने आ) १५१.४ सपिस्तैलवसभिश्च (मा) १४४.१० सर्व एव समागम्य शतक्रतु(आ)७८.२ सर्वकामसमायुक्ताः (भीष्म) ११.३० सर्वक्षत्रस्य मिषतो (द्रोण) १००.२१ For Private Personale Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy