________________
संयोगलक्षणोत्पत्ति (शांति) २१७.११ संयोगानां क्षयं (शांति) ३०१.४६ संयोगा विप्रयोगान्ता (शांति ) २७.३० संयोगो वै प्रीतिकरो (आ) १७०.५६ संयोज्य मनसाऽऽत् (शांति) ३२६.३५ संरक्ष तात मन्त्र च (आ) १४४.५ संरक्षति त्वां पवनः (शांति ) १५४.१६ संरक्षामि विलुम्पामि (शांति ) २२४.४३ संरक्ष्यतां रथसंस्था (कर्ण) ८५.३३ संरक्ष्यमाणः पार्थेन (आव) ८२.१४ संरक्ष्यमाणः पार्थेन (भीष्म) १५.२० संरक्ष्यमाणं तुरगं (आश्व) ७६.४ संरक्ष्यमाणं भायंभिरनुर(स्त्री) २२.१० संरक्ष्यमाणा तां दृष्ट्वा (द्रोण) ८.७ संरक्ष्यमाणो द्रोणेन (द्रोण) ३९.१९ संध्यान्यासयेद्राजा (द्रोण) ८९.१० सरब्ध एव भूतानां (अनु) १०१.१६ संयोर्महाराज (भीष्म) ११६.३६ संयोस्तदा घोरं (उद्योग) ६.५६ सं रक्तनेपथ्य (विरा) १९.३६
Jain Education International
सं
सात्यकिं प्राह (द्रोण ) १९८५.२५ संरब्ध: सरधाराभिः (वन) ८६.१३ संरब्धानं प्रवीराणां (द्रोण) १२४.१४ संख्धानां च वीराणां (भीष्म) ७०.१५ संरब्धाः समरे राजन् (विरा) ३२.११ संरब्धास्ते जिघांसन्तो (द्रोण) ३९.२० सरब्धा हि स्थिरी (द्रोण) १६९.१० संरब्धंश्चारिभिर्वीरः (द्रोण) ११.५० संरब्धौ क्रोधताम्राक्षी (द्रोण ) १३२.३२ संरब्धौ हि महाबाहू (द्रोण) १३२.९ संरम्भममाणो विजित: (उद्योग) २.१२ संरम्भमीषद्गभितो (कर्ण) ८५.२६ संरंभात्कोपनोऽतीव विष ( आ ) ४०.२८ संरम्भात्पाण्डवं (द्रोण) संरम्भाक्षी (आ) संरम्भामचंताग्राक्षो (द्रोण) संरंभिणो युद्धशौण्डा (कर्ण) ७३.२१ संरम्भो हि सपत्रीत्वा (आ) १२४.६ संरब्धश्च शरानस्य (द्रोण ) ११२.३० संरासि च मनोज्ञानि (वन) १५८.७५
१३९.५० ७४.२२ १८. ४
श्रीमन्महाभारतम् 1 श्लोकानुकमची
संशसि बहुश: पार्थाः (वन) १५८.७३ संरोहत्यकृतप्रज्ञ: (शांति ) २५४.६ संहेषाद्धारयन् क्रोध (वन) २१९.२४ संवज्रमय फेन त (उद्योग) १०.३९ संवत्सर करोश्वत्थः काल (वन) ३.२१ संवत्सरः किञ्चिदूनो (वन) २९६.२६ संवत्सरगतो वापि द्विसंवत् (स्त्री) ३.१६ संवत्सरधृते गर्भे गान्धार्या (जा) १२३.१ सवत्सर मिर्हकं तु मासि (अनु) १०६५० संवत्सरमुपास्याग्नि (शांति) १५२.२७ संवत्सरमुषित्वाण्डे (शांति) ३११.४ संवत्सरं तत्र विहृत्य (वन) १७६.१० संवत्सरं द्वादशमासमाहू (वन) १२४.१६ संवत्सरं द्व े स्वयने (शांति) २३१.१४ संवत्सरं ब्रह्मचारी (वन) १६६.१७ संवत्सरत्वो मासा पक्षा (आ) १.३७ संवत्सरसहस्र तु गते (वन) १०८.१४ संवत्सर स्त्वमृतवो (शांति) २८४.१२० संवत्सरस्थायिनौ च ( भीष्म) ३.२७ संवत्सराः पञ्चयुगम (सभा) ११.३८
For Private & Personal Use Only
संवत्सराच मासाश्च (स्त्री) ७.११ संवत्सरेण पतति (शांति) १६५.३७ संवत्सरेण मासाशि (शांति) ३५.८ संवरणः खलु वेदस्वती (आ) ६५.३८ संवत देवव्यश्च (सभा) ७. १६ संवतोऽयं याजयिता (आश्व) ९.१६ संवर्ती याजयामास (द्रोण ) ५५.३८ संवत ताजयामास (शांति) २९.२१ संवर्धता गोपकुले वाले (द्रोण) ११.२ संवर्धमानो बलवान् (आ) ६७.१४२ संवाद इत्ययं श्रष्ठः (शांति) २९६.४५ संबंधित यशो भूयः (सभा) २४.५९ संवादं पन्नगेन्द्रस्य ( आ ) संवादश्च ततः पर्व द्रौपदी ( आ ) २.५४ संवादश्च सरस्वत्या ( आ ) २.१९२ संवादे परुषाण्याहु (सभा) ७३.८ संवारयिष्णून भिवारा ( भीष्म) ८५.१२ संवार्य चरणं द्रोणं (द्रोण) १६.२४ संवास पर स्नेह (शांति) ११६.२१ संवाससमयो जीर्थ ( आ ) १५५.४०
५०.३८
७३४
संवासाज्जायते स्नेहो (शांति ) १३९.४० संवाहयितवांश्चापि (शल्य) २६.८७ संविच्च धार्तराष्ट्राणां (उद्योग) ६२.११ संविधाय यथा दृष्टं (विरा) २५.६ संविनीय मदक्रोधी (शांति) ८३.५२ संविभक्ता च दाता (वन) २५९.२४ संविभज्य च भूतेषु (उद्योग) १३.२० संविभज्य यदा भु ंक्ते (शांति) ६१.३१ संविभज्य यदा भुक्ते (शांति) ६१.३३ संविभागं दमं शौचं (शांति) ७७.१६ संविभागेन भूतानाम (शांति) ६६.११ संविभागेन कृत्वा तु (विरा ) ३०.१२ संविभागो हि भूतानां (वन) २.५३ संविभागोऽत्र भूतानां (शांति) २४३.११ संवृतः सिधुसौवीरेंनं (द्रोण) ११०.७४ संवृताभ्यां तु नेत्राभ्यां (अनु) १४०.२७ संबते केत के हमर्मणि (द्रोण) ११२.५८ संवृतोऽप्सरसां सङघर्मो (भीष्म) ६.३५ संवृतो योवनस्थो स्वो (अनु) ५३.६० संवृत्तिराशा नियतिः (सभा) ११.४३
www.jainelibrary.org