SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : लोागुनी श्रूयतां चापरो धर्मो (अनु) १३०.८ श्रूयते चैव हृष्टानां (भीष्म) ६४.६६ श्रेणीमुख्योपजापेषु (शांति) १४०.६४ श्रेयान् स्वधर्मो विगुणः (भीष्म)२७.३५ श्रोतुमस्मद्विधनेष (अनु) ११७.१३ श्रूयतां चाभिधास्यामो (वन) १.२३ श्रूयते तो महात्मानी(उद्योग) ६६.१६ श्रेण्यश्च बहलाः क्षीणः (कर्ण) ७३.१६ श्रेयान स्वधर्म विगणः (भीष्म)४२,४७ श्रोतुमिच्छमेह ब्रह्मन्कि(आ) १०७.१७ थ यतां तस्य दानस्य (अनु) १२६.३७ श्रूयते न च मां हन्यादिति(अनु)११७.११ धैय एव परं कृष्ण (भीष्म) १०६.६६ श्रेयो यत्र धर्मशहि (वन) २८.४ थोतुमिच्छसि चेदयं (शांति) ३७.६ श्रुयतां देवदेवस्य (शांति) २६४.७३ श्रूयते बहुधा भीम (वन) १५८.९८ श्रेय एव ममात्यन्त (वन) ३००.२३ थेयोयुक्तां सदा बुद्धि (भीम)६६.३७ श्रोतुमिच्छाम गोविन्द(उद्योग)८३.७१ श्रूयतां परमं गुह्य (अनु) १२६.१७ श्रूयते भगवान् दूता (वन)२९७.१४ थेयः सदात्मनो (विरा) ४.४३ श्रयो वै याचतः पार्थ (अनु) ६०.२ श्रोतुमिच्छामहे विप्र (वन) १८४.१७ श्रूयतां परमं गुह्य (अनु) १२६.३५ यते भवतः साध्वो (आ) ११३.६ श्रेयसः श्रेयसोऽप्येवं (शांति) २६७.२६ श्रेयो हिश नमभ्यासा(भीष्म) ३६.१२ श्रोतमिच्छामि ते धयं (उद्योग) ३३.१५ श्रेष्ठतां सर्वभूतेषु श्रयता पार्थ तत्त्वेन (अनु) धूयते यादवी कन्या (आ) ११०.५ श्रेयसस्त्वद्धिते युक्तां(द्रोण) १८५.२८ (अनु)२७.२६ ४.१ श्रोतुमिच्छामि चरितं भूगि(वन) १.५ श्रू यतां पुत्र भद्रं (शाति) श्रेष्ठानि यानि द्विपदा (वन)१८६२४ श्रोतुमिच्छामि तत्वज्ञ (मा) ६६३ २४४.३ श्रूयते शम्बुके शूद्र (शांति) १५३.६७ श्रेयसो लक्षणं चैतद् (शांति) ८३.१३ श्र यतां पृथिवीपाल (शांति) ११४.२ श्रूयते हि कल्पेपुरा (अनु) ११५.५६ थैयस्तत्रान्तं वक्तु (कर्ण) ६६.६४ श्रेष्ठे बुद्धिस्त्रिवर्गस्य (शांति) १२३.८ श्रोतुमिच्छामि तत्वेन (बा) ६५६ श्र यतां पृथिवीपाल (शांति) ३०२.१३ श्रूयते हि पुराकल्पे (भीष्म) ४३.२३ |यस्तत्रानतं वक्तु (शांति) १०६.१६ श्रेष्ठय प्राप्तः स तस्था(सभा) १४.३२ श्रोतुमिच्छामि तत्त्वेन (शांति) १५६.५ श्रूयतां भरतश्रेष्ठ (शांति) २०८.२ श्रूयते हि पुरा कश्चिद् (आ) २०४.१७ धूयते हि पुरा कश्चिद (आ) २०४.१७ यस्तद्भविता मह्य (वन) २४६.६ अंष्ठय प्राप्य स्वजाता(शांति)२२७१६ श्रोतमिच्छामि भगवान (वन) २०५.२ श्रूयतां येन तुष्यामो (अनु) १२५.७३ श्रूयते हि पुरा गीत (उद्योग) १६०.१३ श्रूयत हि पुरा गीत (उद्योग) १६०.१३ थेयसस्ते परः कालः (वन) ३६.२६ श्रोतव्यमपि पश्याभि(उद्योग) १०६.६ श्रोतमिच्छामि भगवान (शांति) ३७.१ श्रूयतां सर्वमाख्यास्ये (अनु)१२६.४७ श्रूयते हि पुराणाप (आ) १६६.१ श्रूयते हि पुराण पि (आ) १९६.१४ श्रेयांस मार्गमन्विच्छन्(अनु) १४५.५५ श्रोतव्यमस्य च रहो (शांति) २.३ श्रोतुमिच्छामि सावित्री(वन)२६८.३४ श्रूयतां राजशार्दूल (आश्व) ९०.२ श्रूयत हि महार श्रूयते हि महाराज (वन) २३७.१३ श्रेयांस शयन हित्वा(शांति)१६५.६४ श्रोतव्य खल बढाना(उद्योग)१४७.४३ थोतुमिच्छाम्यहं विप्र (शल्प) ४८.६४ श्रूयतां सिंहनादो (स्वर्ग) ५.४७ श्रूयन्ते विविधा राजन् (कर्ण) ५१.७७ श्रेयास्तमादि (उद्योग) २६.२८ श्रोतब्य खलु वृद्धाना(उद्योग)१६५.२६ श्रोतुमिच्छाम् यह सर्व (आ) २०८.४ भूयते च कपोतेन (शांति) १४३.४ श्रूयन्ते हि पुराणेषु (शांति) २६४.८ श्रेयांन तु षड़िवधस्तु (उद्योग)४३.२७ श्रोतव्यं चेन्मया (आश्व) ६.१३ श्रोतु चैव न्यसेद्राजा(शांति) ६६.२८ श्रणया बहुसाहस्राः (कणं) ५.४० यास्त पबिधस्त्या (उद्योग)४३.२८ धातव्यं चेन्मया (मौ) ८.७ श्रीत पात्रं च राजंस्त्वं (आ) ६१.३ श्रूयते च महाप्राज्ञ (उद्योग) १५६.४ धूयतां च शरीरस्यत (वन) २५२.५ धेणिमान् कौरव (उद्योग) १७१.२७ धैर्यास्तु सहदारस्य (आ) १६१.१२ श्रोतव्यं हितकामाना(उद्योग) १२३.२० श्रोत्र त्वन् चक्षुषोजिह्वा(आश्व)२१.१ श्रूयते च महाराज (शांति) २८२.५८ श्रेणिमान् च महाराज (कर्ण) ६.३५ श्रेयान् द्रव्यमवाद्यज्ञ (भीष्म) २८.३३ श्राता चार्थस्य विदुर(उद्योग) ८०.१८ श्रोत्रमध्यात्ममित्याहु (शांति) ३१३.७ श्रुवते चापोषोऽयं (कर्ण) ६३.२३ गीता उप रोचत (बोण) १३६.३३ धासुध वा त्वतो वे(सभा) ६८.८६ श्रोतारः बद्दधानाश्य (अनु १२५.१६ श्रोत्ररम्यं सुमधुरं (वन) १५५.५४ Jain Education Interna For Private Personal use only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy