SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्वयं तथा पुष्यं (वन) ८५.१०१ श्रीमत्स्ववभृयाग्येषु (उद्योग) १२१.१३ श्रीमदाकाण मभव (द्रोण ) १८८.३६ श्रीमद्धनुरादाय परां (वन) ३९.३ श्रीमा रात्मवद्धि (उद्योग) १२९.४५ श्रीमद्राजपुरं नाम नगरं (शांति) ४.३ श्रीमन्तं ज्ञातिमासाद्य (उद्योग) ३९.२७ श्रीमान् दधिमुखो नाम (वन) २८३.७ श्रीमान् भवति राजन् ( भीष्म) १२.५० श्रीमान्महात्मा धर्मात्मा (सभा) ४.२१ श्रीनन्तरमुत्पन्ना घुता (आ) १८.३५ श्रीरेषा द्रौपदीरूपा (स्वयं) ४.११ श्रीमंङ्गलात् प्रभवति (उद्योग) ३५५१ श्रीवत्सधारिणं देवं (वन) २७.२४७ श्रीश्च बुद्धिश्च तेजश्च (अनु) ३५.८ श्रीसमृद्ध तदा दृष्ट्वा (शांति) ३०.४० श्रीसंता यतो देवी (शांति ) ५६. १३२ श्रीः सुखस्येह संवासः (उद्योग) ४२.४५ श्री: सुराचैव सोमश्चं (आ) १८.३७ नाराचेन (कर्ण) १४.८ Jain Education International श्रुत कर्माणमायान्तं (कर्ण) १३.७ श्रुतकर्माणमायान्तं (द्वीण) २५.२७ श्रुतकर्मा ततः क्रुद्धः (भीष्म) ४५.६६ श्रुतकर्मा ततः क्रुद्ध श्चि (कणं) १४.३ श्रुतकर्मा ततो राजंश्चि (कर्ण) १४.१ श्रुतकर्मा ततो राजन् (कर्ण) १४.१२ श्रुतमपि समरे (कर्ण) १४.१० श्र तकर्मा तु परिध ( सौप्तिक ) ८.५६ तर्फति च नवभि: (कर्ण) ५५.१६ श्रुतकीति श्रतनिधि (द्रोण) २३. ३२ तकीर्तिस्तथा बीरो (भीष्म) ७६४० श्रुतकीर्तिस्तथा शल्यं (कर्ण) १३.१० श्रुतकीर्तमहाराज दृष्ट्वा (कर्ण) ४९.६५ श्रुतकीर्तस्तथा चाप (कर्ण) ५५.१८ श्रुत गांभार्य माधुर्यं सत्य (द्रोण ) ३४.७ श्रुतन श्रोत्रिय भवति (वन) ३१३.४८ श्रतमेतस्वया राजन् (शांति) १६६ १०५ श्रुतमेतन्मया पूर्व (उद्योग) ११७.४ श्रुतमेतन्महाबाहो यथा (विरा) १. १५ श्रुतर्वा च महाबाहुः (शल्य) २६.६ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी श्रुतर्वा तु ततो भीमं (शल्य) २६.१३ श्रुतर्वा दुर्धरः क्राथो (कर्ण) ५१.७ श्रुतर्वा विरथो राजन् (शल्य) २६.३१ श्रुतवन्तो दयावन्तः (अनु) १४४.३५ वाक्यः श्रुतनिधि (शांति) ३७.२६ श्रुतवानसि कर्णस्य (कर्ण) ३२.३ श्रुतवानसि मेधावी (आ) १.१४३ श्रुतवानसि मेधावी सत्य (स्त्री) १.३२ श्रुतवानस्मि वार्ष्णेय (आश्व) ६०.१ श्रुतविज्ञानतत्त्वज्ञः (शांति) २३५.२७ श्रुतवृत्तोपपन्नाय (शांति) ७२. १४ श्रुतवृत्तोपसम्पन्न: (उद्योग) १२४.१० श्रुतशीले समाज्ञाय (शांति) १६५.१४ श्रुतश्चापि मया भूयः (अनु) ६.१७ श्रुतश्रीः श्रुतसेनश्च (उद्योग) १०५.१२ श्रुतस्ते यदि वा दृष्ट: ( विरा) ६०.३४ श्रुतस्त्वत्तो मया ब्रह्मन् (आ) ६५.१ श्रुतः स्वयंवरो राशा (वन) श्रुतं कर्म महत्कृत्वा (आ) २२१.८३ श्रुतं तत्सर्वलोकेषु (सौप्तिक ) ११.२४ ७४.८ For Private & Personal Use Only श्रुतं ते गदतो वाक्यं (द्रोण) १११.३ श्रुतं ते गदतो वाक्यं (उद्योग) १६३.३८ श्रुतं ते तत्त्वतस्तात (द्रोण) १७.४२ श्रुतं ते घातं राष्ट्रस्व (उद्योग) ७२.६ श्रुतं ते पुरुषव्याघ्र (उद्योग) १३८.२ श्रुतं ते वचनं मूखं (उद्योग) १६२.२० श्रुतं ते वचनं सर्वं (सौप्तिक ) २.१ श्रुतं दानफलं तात यस्वया (अनु) ६७.१ श्रुतं प्रज्ञारनुगं यस्य (उद्योग) ३३.२९ श्रतं प्रियमिदं कृष्ण (आश्व) ८७.१ श्रुतं भगवतस्तस्य (शांति) ३४७.१ श्रुतं भवद्भिर्गंदपूर्वंजस्य (उद्योग) २.१ श्रुतं भवद्भिर्यंत्पोक्तं (कर्ण) ८७.८५ श्रुतं भवद्भिर्यद्वत्तं (उद्योग) १५१.२ श्रुतं मे कण भीष्मस्य ( भीष्म) ४३.९० श्रुतं मे तव माजर (शांति ) १३८.१०७ श्रुतं मे भरतश्रेष्ठ पुष्पधूप ( अनु ) १९. १ श्रुतं मे भवतस्तात (अनु) १३. १ श्रुतं मे भवतो वाक्यमन्त (अनु) ६४. १ श्रुतं मे महादाख्वानमेत (अनु) ३०.१ ७२७ श्रुतं मे वासुदेवस्य (उद्योग) ७.२ श्रुतं मे सूत कात्येंन (वन) ४८.३ श्रुतं वाक्य गृहीतो (उद्योग) १६३.३० श्रुत वा यादृशं युद्ध (द्रोण) १६४.३७ श्रुतं विचित्रमाख्यानं (आश्रम ) ३५.१३ श्रुतं विदितवेद्यस्य (वन) १८०.३८ श्रुतं समस्तमश्नुते (शांति) ३२१.७० श्रुतं हि कुरुमुख्यस्य (भीष्म) १०.१०६ श्रुतं हि तेन तबभूवचा (आ) ४२.३४ श्रुतं हि धर्मशास्त्रेषु (वन) २९३३४ श्रुतं हि मे महाराज यथा (वन) ४९.४ श्रुतानि देवलिङ्गानि (वन) ५७.१४ श्रुताभिलषिता पीता (अनु) २६.६३ श्रुता मे कथिताः पूर्वे (शांति) ६५.३५ श्रुता में जल्पतां तात (आ) १४१.३२ श्रुता मे तस्य वीरस्य (विरा) ४४.१२ श्रुता मे राक्षसा ये ये (वन) १५७.४९ श्रुता मे राजधर्माश्व (वन) ३६.२ श्रुता मे शङ्खशब्दाच (विरा ४६.१४ श्रुतायुधश्च कालिङ्ग (भीम) १६.१६ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy