SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महामास्तम्।। श्लोकानुक्रमणी शाखा: पंचदशेमास्तु (शांति) ३१८.२५ शाधि त्वमेव त्रैलोक्य (वन) २२६.१४ शान्तिहोमांश्च कुर्वीत (अनु) १०४.६० शारद्वतमहामीनं (उद्योग) १६१.३६ शार्दूलावमिषप्रेप्सू (शल्य) १६.३६ शाखाप्रशाखाविपुलः (कर्ण) २६.३२ शाधीदं राज्यमद्याण (उद्योग)१४८.२६ शान्ति परां प्राप्य यदा(विरा) ६६.२, शारद्वयशरैस्तं (कर्ण) ५४.२१ शार्दूलाविव चान्यो (द्रोण) १३३.३० शाखाभिरनुरूपाभि (शांति) १६६.१३ शान्तनुः खलु गङ्गा (आ) ६५.७४ शान्ताजस्म वयसाजनाआथम) ८.२० शारद्वतश्चात्तरघू (भाष्म) २०.१३ शालेय जाति शाखामासज्य तस्यैव(आश्व) ५८.२१ शान्ततुः पालयामास (आश्रम) ६.१ शान्त्यर्थ व्यानमेक(आश्व) २४.२४ शारदतस्तु विशत्या (द्रोण) १४५.८६ शार्दूलैर्महिषः सिंहैं (विरा)१९.६ शाखार्या तस्य वृक्षस्य (वन) १८८.६१ शान्तनुप्रमुखग प्ते लोके(आ) १००.१० शान्त्यर्थ सर्वयोधानाम् (आश्व) ७८.२४ शारद्वतस्तो राजन् (भीष्म) १०१.३६ शार्दू लोभिमुखोभ्येति (वन) ६४.३२ शाखां तस्य समाश्रित्य(गांति)१३८.२२ शान्तनुश्चात्र राजेन्द्र (वन) १२५.१६ शापक्षये तु निर्व ते (वन) २१६.६ शारद्वतस्यावसथं (उद्योग) ३०.१४ शालतालतमालश्च (आ) २०७.४२ शाखा तस्य समाश्रित्य शांति) १३८.२२ पाप शाकाता (आ) : शापमन तु शुश्राव स्वयमेव(आ)२०.६ शारदतीसतो राजन शालवृकाणां प्रेतनां (वन) १७३.४८ शाखा शाखा महानद्यः (वन) १८६.२६ शान्तनाराप सन्तान (आ)१०३२५ 'शापश्च सुमहास्तस्य(शांति) १७३.१७ शारदती ततो भायों (आ) १३०.४६ शालवेणुधवाश्वत्थतिन्दुके (वन) ६४.३ शाखां हित्वा जवेनाशु(शांति) १३८.२०० शान्तनो राजसिंहस्य (आ) ११३.३७ - शापस्य लक्षण पंव (शल्य) ३५.६६ शारततो गौतमश्चापि (कर्ण) ७.१२ शाखिनो बहवश्चापि (आ) ३०.२८ शान्तनोधर्मनित्यस्य (आ) शालस्कन्धनिकाशानि(विरा) ३२.१४ १०३.३ शापस्यान्तो भवेद् (शांति) ३.२२ शारद्वतो महातेजा (कर्ण) २६.५ शालस्कन्धो महाबाहु(उद्योग)१२६.१५ शाखो ययौ स भगवान् (शल्य) ४४.४० शान्ता संन्यासिनः (सभा).३६ शापाच्छक्रस्य कौन्तेय(अनु) १८.१८ शरीरं द्रव्यमुत्सृज्य (शांति) १३.३ शालाका इति ख्याता(शांति) ३३.२६ शाणितोदो मही कृत्वा (कर्ण) ७६.२ शान्तविघ्नः सुखारम्भः(सभा) ४५.३८ शापात्तस्य तुविप्रर्षे (आ) १७६.२१ णारीराज्जायते व्याधि(शांति) १६.६ शालिप्रसूनसदृशैः (वन) २८४.२८ शाणीवालपरीधानो(शांति) ३०३.१३ शान्तिक पौष्टिक रक्षा(अन) १५०.३ शापाद्ग्राहत्वमापन्ना (आ) २.१२४ शरीरं मानसं दुःखं (शांति) १६.१० । शालिहोत्रस्य तीर्थे च(वन) ३०.१०७ शातकुभसमायुक्तं (अनु) १०७.२६ शन्तिपूर्व चाकथयद्यत्रे (आ) २.२२४ शापाद्धि शक्तेवासिष्ठ (आ) १८१.१५ शरीरा मानसाश्चैव (स्त्री)७.७ शालिहोत्रोथ किं नु (वन) ७१.२७ शातकुम्भस्य शुद्धस्य (विरा) ३८.४३ शान्तिपर्व ततो यत्र (आ) २.७६ शापेन योजयामेति (आश्व) ८१.१५ शरीरेनिसर्दु :ख (शांति) १६०.६ शालेन जनिवान् (वन) २८७.६ शातकोम्भश्च कवच (द्रोण) १५४.२८ शान्ये भीष्मे तथा (उद्योग) १६३.२१ शापो ह्यनं भवतो(अनु) ७१.४४ शाङ्गगाण्डीवधन्यानो (कर्ण) ८.१६ शालेस्तालस्तमालश्च (शांति) १६६.८ शातकोभ्या रजा (स्त्री) १६.२१ शान्तियज्ञरतो दान्तो(शांति) १७५.३२ शारदस्येव मेघस्य (द्रोण) १४२.१७ शाङ्गचक्रायथः खङ्गी(अन) १४७.१५ शाल्मलि चैव तत्त्वेन (भीष्म) ११.३ शातयामास समरे (द्रोण) १६६.२० शान्तिरेव भवेद्राजन (उद्योग) ३१.१८ शारदोत्पलपत्राक्ष्या (बिरा)९.१३ शार्णवर्मा स तु गजः (द्रोण) २६.६ शाल्मली: किंशुक (वन) १५८.५२ शाहल कदलीस्कन्ध(उद्योग) १११.१२ शांतिः सा त्रिषु लोकेष(शांति) ३४३.५८ शारदोत्पलपलाक्ष्या (सभा) ६५.३४ शार्दूलमिव सिंहेन समरे (स्त्री) २१.५ शाल्मले विपरीत ते (शांति) १५५.६ शाद्वलं कदलीस्कन्ध (उद्योग) १११.१३ शान्तिस्वस्तिकरा (अनु) १५०,४३ शारद्वतमहामीनं (उद्योग) १६०.१२१ शार्दूलरतं तु गोमायु(शांति)१११.७४ शाल्मले नारदो गच्छ (शांति) १५६.६ Jain Education Interian For Private Personal use only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy