SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ शम एव यतीनां हि (आ) ४२. ९ शमकामः ससोदय (द्रोण) १३३.१३ शममप्यत्र शंसन्ति (आव) २७.२३ शममानय संतापं शृणु (शांति) २९.१७ शममिच्छति दाशार्हस्त्व (उद्योग) ८७.१६ सममेव परं मन्ये (सभा) १५.५ शमयन्तु शिलाधोता (कर्ण) ७३.९१ शमश्च दृष्ट: परमं (शांति ) ३०१.११० शमश्च नन्दिवेगाना ( तद्योग) ७४.१७ शमस्तं देशमागम्य तत् (वन) २८८.२१ शमस्तूपरमो धर्म: (अनु) १४१७० शमं करिष्याम परान् (वन) १७६.१७ शमं चेत्ते करिष्यन्ति (उद्योग)७७. १६ शमं चेद्याचमानं त्वं (उद्योग)१२५.२७ शमं चेद्याचमानं त्वं (द्रोण) ८५.२४ शमं प्रति महाबाहो (शल्य) ३५.६ शमं यास्यति चेत्पुत्रस्तव (वन) १०.३६ शमं राजा धृतराष्ट्रो (उद्योग) २५.४ शमं वे याचमानस्त्वं (उद्योग) ७३.३४ शमार्थ सर्वयोधानां (आव) ७८.३७ Jain Education International ४४. १७ २७१.१४ ७५.१० ६८.७ शमार्थिनः कालगति (अनु) १.२५ शमीकवचनं घोरं यथोक्तं ( आ ) ४२ १७ शमीकं च महात्मानं (आश्रम) ३५.८ शमीगर्भमथासाद्य (शल्य ) ४७.१८ शमी पिप्पलपालाश (शांति) ४०.११ शमेन तपसा चैव (शल्य ) शमेन तपसा चैव (शांति ) शमेन धर्मेण नयेन (सभा) शमे निविष्टं विद्वांस (अनु) शमे शर्म भवेत्तात (उद्योग) १२४.१९ शमे स्थितान्को नु (सभा) ७५.६ शमे हि सुमहात्लाभ (उद्योग) १२८.२० शमो दमस्तथा धेयं (शांति) १२.१७ शमो दमस्तपः शोचं ( भीष्म) ४२.४२ शमो बहुविधाकार: सूक्ष्म (अनु) १.१ शमो मे रोचते नित्यं (उद्योग) ६०.२३ शमं तत्र लभेयं (उद्योग) ७२.८० शम्भुमग्निमथ प्राहुः (वन) २२१.५ शम्बरस्य वधे घोर (वन) १७१.१८ शम्बरस्य शिशे (वर्ण) १३.२२ श्रीमन्महाभारतम् : श्लोकानुक्रमणी शंबरे निहते पूत्रं (अनु) १४.२६ शम्याक्षेपैरयजं यच्च (अनु) १०३.२८ शम्य ( पातेनाभ्यनीयाद् (शांति ) २६.६५ शयनस्यानुरूपं मे ( भीष्म) १२०.४८ शयनस्यानुरूप वे (भीष्म) १२०.४२ शयनं कल्पयामास (द्रोण) १.१७ शयनं चैकपावन दिवसा (अनु) ५५.३ शययं तत्र संक्लृप्तं स्पर्धा ( आ ) ४७.७ शयनानि च मुख्यानि (शान्ति) २१२.२२ शयनानि महार्हाणि (सभा) ४९.१० शयनानि महार्हाणि (आश्रम) १.१० शयनासनयानानि ( आ ) शयनीयं पुरा यस्य (द्रोण) खयनीयानि शुभ्राणि (शल्य) २१.७२ शयनेषु परार्येषु ये (आ) १५१.२३ शयानममितात्मानं (वन) १८८.१४ शयानमभितः शूरं (स्त्री) २५.६ शयानं चानुशेते हि (स्त्री) २. ३२ शयान यान्तमासीनं (शांति) २९८.३१ प्रायानं राजशार्दूलं (वर्ण) ९६.१३ १६६.१५ ७८.६ For Private & Personal Use Only शयानं वीरशयने कालका (अनु) २६.३ शयानं वीरशयने (अनु) १६७.१५ शयानं वीरशयने (स्त्री) २२.४ शयानं शयने तत्र ( विरा) शयांना ये पुरा सबै (स्त्री) २२.४२ १६-३१ शयाना जाग्रमाणाश्च (अनु) १७. १६२ शयाने वीरशयने भीष्मे (शांति) ५४.२ श्यामास्तन्व्यो दीर्घ (सभा) ५१. ६ शये कदाचित्पर्य (शांति ) १७६.२२ शयेना गृधाश्च ( भीष्म) २. १७ शय्यार्धं तस्यचाप्यत्र (शांति) ३२० १३६ शय्याश्च विविधास्तात ( भीष्म) १.११ शय्यासनानि यानानि (अनु) ५७.१६ शय्यासनानि यानानि (द्रोण) ५५.२६ शरक्षताङ्गश्च भृशं (वन) २४७.१३ शरचापधरः पार्थ (शल्य) २४.६२ शरचापप्लवां धोरा (विरां ) ६२.१८ शरचापेन्धनो द्रोणः (द्रोण ) १८६.५४ शरजालावृतं व्योम (द्रोण) १६९.२५ शरजालावृते व्योम्नि (द्रोण) १३६.४६ ७१० शरजालेन महता (कर्ण) १६.३६ शरजालैः समाकीर्णे (द्रोण ) १८८.५४ शरणं गच्छ विप्रेन्द्र (शांति) २८४.५५ शरणागतसंत्यागो (शांति) ३४.११ शरणं च प्रपन्नानां (आ) २१७.६ शरणं च प्रपन्नानां (वन) २४३.६ शरणं च प्रपन्नस्मि (आ) २१४.३१ शरणं त्वां प्रपन्नाः (द्रोण ) ९४.६१ शरणं त्वां प्रपन्नास्मि (वन) ६०.१५ शरणं त्वा प्रपन्नोस्मि (वन) ७२.३६ शरणं त्वां महराज (कर्ण) ७०.५३ शरणं प्रति देवानां (वन) ५७.१६ शरणं भव मे दुर्गे (बिरा) ६.२६ शरणं यामि (शांति) १४३.३३ शरणं ये प्रपन्नानां (विरा) १६.२७ शरणागतसन्त्राता (शांति) १४५.७ शरणावतस्य कर्तव्य (शांति) १४६.६ शरणागतं च यो हन्यात् (शांति ) १४५.६ शरणागतं न त्यजेयं (अनु) ३२:१९ शरणागतं त त्यजेयं (उद्योग) १२.१६ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy