SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ शक्यं दीर्घण कालेन (अनु) पुरात १६२.७ १०.२२ शक्यं वा यदि वाऽशक्यं (सभा) ४३.२२ शक्या चाश्वसहस्रेण (शांति) ११८.२८ शक्या चेयं शमयितु' (उद्योग) १५.१२ शक्यां बहुविधैर्वाक्यैः (वन) ३०१.१४ शक्या युधि निर्जंतु (कर्ण) ७३.२२ शक्येन नागांस्तरसा (उद्योग) ४८.२१ शक्यो जेतु यमः क्रुद्धो (भीष्म) ५०.७ शक्यो द्रष्ठ' स (शांति) ३३६.५५ शक्यो विजेतु (सौप्तिक ) ८. १२४ शश्चाग्निश्च वायुश्च (वन) २९१.१८ गोपगणाकीri ( क ) ५२. ९ शक्रतुल्यबलो युद्ध (कर्ण) ६६.२४ शक्रतुल्यं रणे शूरं (वन) ४६.३३ शक्रदेवाय चिक्षेप सर्व (भीष्म ) ५४.२४ शक्रदेवोऽभिदुद्राव (भीष्य) ५४.२२ शक्रप्रस्थमहं नेष्ये (मी) ७.१० शक्रः प्रहरणान्वेषी (शल्य) ५१.२६ शक्रः प्रह्लादमासीनं (शांति ) २२२.८ Jain Education International श्रीमन्महाभारतम् t : श्लोकानुक्रमणी विष्णू हि संग्रामे (सभा) २४.१७ शक्राशनिसमस्पर्शान्वि (भीष्म) १०८.३५ शक्रः शचीपतिर्देवो (अनु) १६५.११ शक्रेण तु पुरा देवो (अनु) १४.१०५ शक्र देव इति ख्यातो (भीम) ५४.१९ शक्ररूपं स कृत्वा तु (अनु) १४.१७२ शक्ररूपाय शक्राय (अनु) १४.२८८ शक्रो भृशं सुसुखी (आश्व) ६. १४ शक्रसद्मप्रतीकाशो (आश्व) ५९.१६ शक्रोऽसि मरुतां देव (अनु) १४.३२४ शक्रः साक्षाद्वज्रपाणि (आ) ५५.१२ शो ह्यज्ञातरूपेण जटी (अनु) ३६.२ शक्रस्तथाभ्ययादृष्टु (शल्य) ४४.३१ शक्लकृष्णगतिर्देवो यो (वन) २२१.२० शक्रस्तु वीर्य सदृश मध्मभारं (आ) ३१.७ शक्ष्यन्ति हि महाबाहो (उद्योग) ५२.११ शक्रस्त्वमिति यो दैत्यो (अनु) ३०.५६ शंकरं भवमीशानं (वन) १०६.१२ शक्रस्य तु तदा राजन् (शांति) २८१.१० शंकितस्त्वमहं भीत: (शांति) १११.८४ शक्रस्य तु वचः श्रुत्वा (अनु) १४.१७७ शङ्कुकर्णेश्वरं देवमर्च (वन) ८२.७० शक्रस्य यज्ञः शतसंख्य (आ) शङ्खः क्रोधात् (भीष्म) ४६.२६ शक्रस्यापि व्यथां (उद्योग) शङ्खचक्रगदाहस्तं (उद्योग) ४६.२३ शक्रस्य हस्ताछयितं (वन) शङ्खदुन्दुभिघोष (उद्योग) १५१.५१ शक्रस्यायं सखा चैव (उद्योग) १०४. २ शंङखदुन्दुभिघोष (भीष्म) ११५.३६ शक्रस्योद्गम्य चरणं (अनु) ६.३६ शङ्खदुन्दुभिघोष (वन) ४०.२३ शक्रं नाधिगमिष्यामि (उद्योग) १५.२७ शंखदुन्दुभिनिर्घोषं (भीष्म) ४४.६ शक जहीति चाप्युक्तो (उद्योग) ९.५० शङ्खदुन्दुभिघोष (भीष्म) १६.२ श ब्रह्मसृजं ( सौप्तिक ) शङ्खदुन्दुभिघोष (भीष्म) १८.२ मृगय शीघ्रं त्वं (उद्योग) १५.२४ शङ, खदुन्दुभिनिर्घोष (भीम) १२१-२६ ५५.२ ५५.५२ ४४.४ ७.७ For Private & Personal Use Only शंख दुन्दुभिनिर्घोष (शांति) ३१६.२१ शङ्खदुन्दुभिसंहृष्टः (उद्योग) १५१.७१ शङ्खप्रवरमादाय (सभा) ४९.२७ शङ खन्नन्दकी (अनु) १४९.१२० शंखभेरीम्दङ्गाना (द्रोण) १८७.७ शङ्कमानः स तन्मिथ्या (द्रोण ) ११०.१९ शंखवर्णांश्च तानश्वा (द्रोण) १३३.३५ शङ्खशब्दश्च शूराणां (शल्य) १९.१३ शंखशब्दं च कुर्वाणी (द्रोण) १३३. ३४ शङ्खश्च लिखितश्चैव (सभा) ७.११ शङखास्वनास्तूर्यरथ (भीष्म) ६०.१३ शङ्खाभाः शङ्ख (सौप्तिक ) ७.२४ शङ् खिनीतीर्थमासाद्य (वन) ८३.५१ शचीसहाय क्रीडन्तं (वन) ११५.१७ शठप्रलापिनो नित्यं (अनु) १४४.२५ शठः स्वधर्ममुत्सृज्य (शांति) १०६.२३ शणसर्जरसंव्यक्तमानीय (आ) १४६.१५ शणसर्जरसादीनि यानि (आ) १४४.९ शणं तैलं घृतं चैव जतु (आ) १४४.११ शणं सर्जरसं धान्यम् (शांति) ८६.१४ ७०७ शतक्रतुमघोवाच (आ) ३१.३० शतक्रतुरतिक्रुद्धस्तत्र (आव) ११. ११ शतक्रतुरतिक्र ुद्धस्तत्र (आश्व) ११.१३ शतक्रतुरतिक्रुद्धस्तत्र (आश्व) ११.१५ शतक्रतुरभित्र द्धस्तत्र (आश्य ) ११.१७ शतक्रतुरथापश्यद् (शांति ) २२५.१ शतक्रतुर्धनेशश्च (द्रोण) ७२.४६ शतक्रतुश्च भगवान् (अनु) १४.३९२ शत ऋतु समाभाष्य (आ) २२५.१६ शतक्रतो विवर्धस्व (उद्योग) १६.१५ शतघण्टा शतानन्दा (शल्य) ४६.११ शतघ्नीचॠहस्ताश्च (शल्प) ४५.११० शतघ्नीन सचक्राणां (कर्ण) २७.३२ शतघ्नीभिर्भुशुण्डीभि: (वन) १६९.१६ शतघ्नीभिश्च चित्राभि (द्रोण) १३८.२१ शतघ्नीभिः सुघोराभि: ( भीष्म) ११६.२ शतघ्नीवज्रहस्ताश्च ( शौप्तिक ) ७.२६ शतचन्द्रं च तच्चर्म (कर्ण) २४.४१ शतचन्द्रं च तच्चमं (कर्ण) ५४.१९ शतचन्द्राणि चर्माणि (स्त्री) १८.१७ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy