SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ मीममहामारतन् : : श्लोकानुक्रमणी अकार्याणां क्रियाणां (कर्ण) ६६.१८ अकुर्वन्विहितं कर्म (शांति) ३४.२ अकृत्वा देवश्जां च (अनु) १०४.४६ अक्रुष्यन्तोऽनसूयन्तो (शांति) २७०.७ बक्षतः शस्त्रसंपन्नो (समा २४.१४ अकार्याणि तु वक्ष्यामि (शांति) ३४.६ अकुलीनस्तु पुरुषः (शांति) ११८.६ अकृत्वा मानुषं कर्म यो (अनु) ६.२० अक्रूरः पशलो दक्षो (अनु) १४६.१११ अक्षतान् कुरुपा (उद्योग) ३१.२२ अकार्षीः समयभ्रंश (शांति) ३०.२४ अकुलानां कुले भावं (वन) १९३.२१ वकृत्वासंविदं (शांति) १३८.१२६ अक्रूर रोक्मिणेयं (मी) ६.१. अक्षताभ्यामरिष्टाभ्यां (कर्ण) ६६.२ अकार्षीः साहसमिदं (वन) २५२.२ अकुजनेन चेन्मोक्षो (शांति) १०६.१५ अकृत्वा वचनं तात (उद्योग) १२५.३ अफरः सात्यकिश्चैव (आ) १८६.१८ अक्षता युगपत्केचित्पाद (शल्य) २५.६ बकालकोमुवी चैव (आ) २०१.३० अकृतास्तु मित्राणां (अन) १४.२१ अकृत्वा हदि तत्पापं (वाक्षम) २.२६ अङ्करः सारणश्चैव (आ) २१९.१० अक्षतैः सुमनौभिश्च (द्रोण) ५२.१७ अकालज्ञाऽसि संरन्ध्रि (विरा) १६.४३ अकृतप्रशको बालो (शांति) १९७.१० अकृशो वायुभग्नाकू (अनु) ४०.३५ अक्रोध बार्जवं शांति) २२०.१० अक्षतौ संयुगे तत्र (द्रोण) ११४.२१ अकालमृत्युविश्वासो (शांति) ८०.११ अकृतमुनिभिः पूर्व किं (अन) ११.१७ अकृष्टपच्या पृथिवी (द्रोण) ६६४ अक्रोधनः ऋष्यता (शांति) २६६.१५ अक्षतं महाप्रज्ञा (उद्योग) १२८.६ अकालिकं कुरवो (उद्योग) ३२.२२ अकूतये तव प्रजा ब्रह्म (आ) १३१.४ अकृष्टपच्या पृथिवी (शांति) २६.१४० अक्रोधनः क्रोधनेभ्यो (मा) ८७.६ अक्षयते च भगवन्धनं (वन) ५२.४३ अकाले कृत्यमारब्धं (शांति) १३८.६५ अकृतार्थश्च भीतश्च (द्रोण) ७१.११ अक्रतार्थश्च भीतश्च द्रोण ७१.११ अकृष्टपच्या पथिवी (शांति) ६६.५५ अक्रोधनश्च राजन्द्र (वन) ८२.१२ अक्षयते नल जेता भथा (वन) ५६.५ अकाले विप्रमुक्ता (शांति) १३८.९६ अकृतास्त्रं कृतास्त्रश्च (सभा) ५६.१६ अकृष्टाश्चैव हंसा (शांति) १६६.२५ अक्रोधनः सत्यवादी (अनु) १०४.१४ । अक्षयूते समाह्वान नियो (समा)७६.४ अकाले हि समर्थ (शांति) १३८.१५६ अकृतास्वः कृतास्त्र (विरा) ४६.१७ अकोशस्यासहाय (उद्योग) १३५.२२ अक्रोधना धर्मपराः (अनु) २२.३३ अक्षं कृत्वा तु नागेन्द्र (द्रोण)२०२.७२ अकिञ्चनः परिपतन (शांति) १७६.७ अकृतास्वष पथिवी (वन) २३६.१४ अक्रमेण मनुष्याणां (वन) १६०.७१ अक्रोधना एचपलाः (अनु) ६..३१ अक्षमालापरिक्षिप्तं (द्रोण) २०१.६९ अकिञ्चनस्य शुद्धस्य (शांति) १७६.६ अताहिकमेवन (वन) २६.१७ बलवत महाकायो (भीष्य) ९४.४१ अक्रोधनो गोषु तथा (अन) ७३.१२ अक्षमायाः अमायाश्च(शांति) १६२.१४ अकिंचनास्य दृश्यन्ते (शांति) २८.२८ अकृतात्मासाथ गवा (वन) २८४.११ बऋडयत रणे राजन् (द्रोण)११५.३६ बक्रोधनो महाराज (शल्य) ५०.३ अक्षमा ह्रीपरित्यागः (शांति) १५८.५ अकीर्ति कोत्यंते लोके (वन) १६६.१४ अकृति पूरुवं व क्षेत्र (भीष्म) ३७.१ अक्र ध्यन्तोऽनसूयन्तो (वन) २०७.७८ अक्रोधनो ह्यभ्यसनी (शांति) ५७.२६ अक्षयत्वात् प्रजनने (शांति) ३१८.४६ अकीति चापि भूता (भीष्म) २६.३४ बक्ते कृतमानित्वं (बाव) ३६.१४ अऋध्यत मृहं तत्र (कर्ण) ६२.५५ अक्रोधश्चानसूया (आव) ४६.३० अक्षयं क्षपये काश्चि (द्रोण) १८५.२५ अकीति सर्वभूतेषु (उद्योग) ७२.६२ बातेनैव कार्यण गतः (उद्योग) १४. अऋध्यत रणे भीमस्तै (शल्य) १९.४७ बक्रोधः सत्यवचनं (शांति) ६०.७ अक्षयं च कथं दानं (अनु) १२५.७१ अकुष्ठं सर्वकार्येषु (शांति) ४७.६३ अक्रतेवेव कार्यष (शांति) २७७.१५ बऋध्यत रणे भीम (कर्ण) १३.२३ बक्रोधः सत्यवचनहिंसा (अनु) ३७.८ अक्षयं च कुलं तेप्रतु (अनु) १४.१०२ बकुर्वतश्चेत् पुरुषस्य (उचोय) २६.२ अकृत्रियमसहाय (शांति) २५५.१६ अध्यास त्या विडं (जन) १२२.१४ मरिमर फलमव्यत्रो (आ) १२०.२५ अक्षयं च भवेद्दत्त (अनु) ६२.६५ बर्वतोमवचनं (वन) २७८.६ अकला कर्म यो (सौप्तिक) २.१७ बमन्तमहष्यन्तं (शांति) २२२.६ बक्षमाहः सोऽभिभिवेत् (सभा) ५६.८ अक्षयं दवतो वित्तंबड (बोण)५८.१३ Jain Education Internation For Private Personale Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy