SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ विस्तानि च सर्वाणि (द्रोण) १२६.१८ वित्रस्ता बहुधा मेना (उद्योग) ५२.१८ वित्रस्ताश्च भवन्सर्वे (कर्ण) १४.६१ विवासयित्वा तत्सैन्यं (विरा) ६२.१६ विवासयित्वा सङ्ग्रामे (विरा) ३६.७ विवासयेतामय तो (वन) २०३.२१ वित्रास्यमाना: (शांति) २६७.२५ वित्रेषु पाण्डवभया (शल्य) १७.६६ वित्रेसुर्मागधा: सर्वे (सभा) २४.६ वित्रे सुस्तावका: सैन्या (शल्य ) २५.३२ विदर्भतनया राजन् (वन) ६४.१२ विदर्भनगरी गत्वा (वन) ५३.२३ विदर्भराम पिता (वन) ६४.१२५ विदर्भराजतनयां दमयन् (वन) ६४.३३ विदर्भराजस्तत्र त्वां (वन) ६१.३६ विदर्भराजो धर्मात्मा (वन) ६९.१ विदर्भराज्ञो दुहिता (वन) ५४.२१ विदर्भ सरसस्तस्माद्दैव (वन) ६८.१३ विदर्भान्यातुमिच्छामि (वन) ७१.२ विदर्भ में कलेश्चैव ( भीष्म) ५१.१३ Jain Education International विदर्शन्त: संपेतु ( भीष्म) ४६.३३ विदर्शयन्तौ दिव्यानि (क) २४.३० विदर्शयस्वात्मबलं (द्रोण ) १४५.१२ विदश्यास्येन वल्मीके ( आश्व) ५८.२६ विमान कोपेन ( भीष्म) १४.३२ विदार्य कर्णस्ता सेन (कर्ण) ४६.१ विदार्थ तज्जात्येन्द्र (कर्ण) ६४.२५ विनार्थं नागाश्वरथन् (कर्ण) ७७.९ विदार्यं पाण्डवैः क्रुद्ध (कर्ण) ७३. २४ विदार्यं प्राविशन् ( भीष्म) १५.४८ विदार्यमाणानि परश्वर्षं (भीष्म) ६०.१८ विद्यानुविदावावन्त्यो (स्त्री) २५.२८ विदित ते महाबाहो (उद्योग) ८२.४ विदित चापलं ह्यासी (सौप्तिक ) १२.७ बिदितं चापि राजेन्द्र ( आश्रम ) ३८.११ विदितं महाबुद्धविदुर (आ) १४६.३ विदितं तात योगान्ये (भीष्म) ६६.२ विदितं ते नरव्याघ्र (उद्योग) ७.२६ विदित तेन शीलं ते (वन) ३००.१२ विदितं ते महाबाहो (आव) ८१.३० श्रीमन्महाभारतम् :: श्लोकानुक्रमणी विदितं ते महाराज (उद्योग) विदित तेस्तु सुश्रोणि (वन) विदितं घृतराष्ट्रस्य (शल्प) विदितं भवतां सर्व (वन) ३१५.४ विदितं भवतो वीर्यं (शांति) १५१.१३ विदितं मे महाप्रज्ञा (सभा) ६२.७ विदितं मे महाबाहो (आव) १६.५ विदितं मे सुराः सर्व (वन) १०३.६ विदितं हि तवात्यन्तं (उद्योग) १३७.२१ विदितश्चाभवत्तस्य (शांति ) १७०.२० विदितश्चैव मे धर्म: (बन ) ३३.४५ विदितस्ते नो वीरः स (वन) ४५.१३ बिदिता ते सदा (उद्योग) १३७ ११ विदितार्थस्तु वेदानां (वन) २०० ११३ विदिताः सर्व एव हे (शांति) विदिताः सर्व एव (शांति) विदिताः सर्व धर्मास्ते (शांति ) २७३.२ विदितास्तव धर्मज्ञ (वन) २० १.३ विदितास्ते स्त्रियो याश्च (अनु) ३८.८ विदितास्मस्ततः कर्णो (शांति) ३.३ ६६.१ ६६.२ For Private & Personal Use Only ८.३३ ४५.६ ६३३५ विदिता हि हरेयूँ यमि (वन) १८३४ विदिते चापि वक्तव्यं (विरा) ४.६ विदिते चास्य कुर्वीच (विरा) ४.१६ विदिते 'धृतराष्ट्रस्य (आ) १५०.४ विदितो देवदेवेश (वन) ३१०.१४ विदितो भगवानस्य (अनु) १९.३६ विदितो मे सुदुर्धर्ष (आव) ५२.१५ विदितोऽयमभिप्रायस्त (वन) २४६.३ विदितोऽहं रवेः पूर्वमाया (वन) ३१०.१८ विदित्वा च दृढां भक्ति (अनु) ५.२१ विदित्वा चापरे भिन्ना ( आ ) २६.२० विदित्वा तस्य संङ्कल्पं (विरा) २१.३१ विदित्वा भक्तियोगं (शांति ) ४७. १०४ विदित्वा सप्त सूक्ष्माणि (अनु) १४.४२३ विदित्वा सप्त (शांति) २५३.१५ विदिशां कृष्णवेणां च (भीस्म) ६.२८ विदीर्यते मे हृदयं (उद्योग) ६२.४१ विदीर्यते मे हृदयं (उद्योग) ५२.४२ विवीर्यमणां वसुधां (उद्योग) ६१.११ विदीर्यमाणास्तत एव (धन) १५४.२२ ६८१ विदीर्यमाणो व्रीडावान (वन) २४६.२५ विदीर्येत् सकला (वन) २४६.३१ विदुः कृष्ण परां भक्ति (अनु) १४.४२८ विदुर: विमवस्थश्च (आश्रम ) २१.६ विदुरद्रोणभीष्माणां (भीष्म) ६६.१२ विदुरं च महाप्राज्ञ (उद्योग) ८३.४८ विदुरं च महाबुद्धि (स्त्री) २६.२५ विदुरं धृतराष्ट्र च (उद्योग) १२६.२६ विदुरं संजय चंद (शांति) ४१.१७ विदुरं ह्यवमन्यैष पितरं (स्त्री) १७.२० विदुरश्च महाप्राज्ञस्त ( आ ) १४५.५ विदुरश्च महाप्राज्ञो (आश्रम) ३५.३ विदुरश्च महाप्राज्ञो (उद्योग) ४७.७ विदुरश्वापि तामात (सभा) ७९.३१ विदुरश्चैव भीष्मश्च (उद्योग) ५०.१६ विदुर : संजयश्चैव (आश्रम) १.१२ विदुरः सर्वकल्याणं (उद्योग) ५१.२३ विदुरः सर्वधर्मशो (शल्य) २९.१०४ विदुरस्तं तथेत्युक्त्वा (आ) विदुरस्तु तदाशाय (वन) १२७.५ २५६.२३ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy