SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ भिश्चभिः (द्रोण) १४८.४० वर्माणि चर्माणि च (आ) ३१४.१८ १९४.७ वर्माणि च समारोप्य (शल्य) २५.१२ वर्मिणो विबुधाः सर्वे ( आ ) ३२.१२ वर्षन्त इव जीमूताः (द्रोण) २३. ११ ज्ञात्वासस्य (शल्य) ५६.२२ वर्षमाणा महत्तोयं (वन) १८०.८१ वर्षमावतां श्रेष्ठ (वन) ३१३.५६ वर्षमैरावतं नाम ( भीष्म) ८. ११ वर्ष त्रयोदशमिदं (वन) * वर्षाकाले तडागे तु (अनु) वर्षाचरोऽस्तु भूतको (अनु) ९३.१३० वर्षाणां चैव नामानि ( भीष्म) ८.१ वर्षाणां हि शतं (शांति) १६५.४४ वर्षाणि द्वादशारण्ये (वन) ३१४.१५ वर्षाणि षडशीति (अनु) १२५.६४ वर्षा दीपकैश्चैव(अनु) १२५.७४ वर्षा दीपदानेन (अनु) १२५.७८ वर्षासु वर्षातस्तावन्नि (अनु) १०७.१३६ वर्षामापानां च (शांति ) १८०.१५ ५८.१० Jain Education International वर्षित्वा शरवर्षेण (कर्ण) १४.४३ वर्षिष्यतीह वा देवो (आव) २.२२ वर्षेण क्लेदितो राजन् (कर्ण) २६.३० वलयैरपविद्वैश्च (द्रोण ) १३८.२२ वलयैश्छादयिष्यामि बाहू (विरा) २.२६ वलवान्वा कृतो वेति (शल्य) ३३.९ वलीभिर्धातुविच्छेदैः (वन) १४६.२२ वलिएलितसंयोगे (शांति) २८८.३९ वलीविभङ्गचतुरं स्तन ( विरा) १४.२२ वलीसं छन्ननयनः शूरः (द्रोण ) २९.४५ वल्कलाजिनसंवीतैमुं (वन) वल्गते जृम्भते चैव (अनु) वल्गु चित्रपदं श्लक्ष्ण (वन) वल्गुजङ्घश्च भगवान् (अनु) वल्मीकमाव: सप्ताह (सभा) ४१.६ वस्त्रभस्तस्य तनयः (अनु) ४.५ वल्लीभिस्तृणच्छन्ना (स्त्री) ५.११ वल्लीलता संकटेषु कुट (वन) १५८.६३ वल्ली वेष्टयते वृक्षं (शांति ) १८४.१३ ववन्दे च यथान्याय धौम्यं (सभा) २.८ ४.५२ ६४.६४ १४.१५७ ३१.१ श्रीमन्महाभारतम् श्लोकानुक्रमण ववन्दे चरणौ मूर्ध्ना (सभा) २.३ ववन्दे द्रौपदी भद्रा ( आ ) २२१.२३ ववन्दे पृथुताम्राक्षी ( आ ) २२१.२१ ववर्षं तत्र पर्जन्यो ( भीष्म) १.२१ ववर्ष शरवर्षाणि ( भीष्म) ५४.२३ ववर्षं पुष्पवर्ष च (उद्योग) ८४.१२ ववर्षं मघवांस्तत्र तव (शल्प) ५८. ५२ ५३. ६ ३३३.७ १०६.७७ १६.३३ वर्ष वासवश्चैव (आव) ववर्षं वासवास्तीयं (शांति) ववर्ष शरवर्षेण मेघो (भीष्म) ववर्ष शरवर्षेण शम्बर (शल्य) ववर्ष सुमहातेजा (आश्व) ववर्षाञ्जनपर्वा स ( द्रोण) १२.३६ १५६.८७ २६.२६ १७.४ ११७.५८ वाम रुधिरं गात्रः (कर्ण) ववाशिरे च दीप्तायां (भीष्म) वबुर्बहुविधा श्चैव (भीष्म) १.२ वबुर्वाताश्च निर्घाता (मौसम) वर्षाताः सनिर्घाताः (शल्य) ५६.८ वयुर्यात: सनिर्घाताः (शल्प) ५८.४९ बबुर्वाता : सनिर्घातास्त्राः (द्रोण ) १६२.१८ For Private & Personal Use Only ववुश्च दारुणा वांता (द्रोण) ७७.३ ववुश्च नाताः परुषा (उद्योग) १८२.२३ ववुश्च वातास्तुमुखाः ( भीष्म ) ५९.७५ ववुश्च वातास्तुमुला : ( भीष्म) ६६.२३ ववृधे स तु तव (आ) ४८. १८ ववृधे स यथाकालं (शांति) ३१.२४ बबूधे सा महाराज (वन) ६६. २५ वबुषुमार्गणैस्तीक्ष्णे ( भीष्म) ७९.२६ वृष: शरवर्षेण (आ) १०२. २८ बौ च सुरभिर्वायुः (शल्य) वो देवसमीपस्थ (स्वर्ग) aat शिवः सुखो वायु (शांति) वव सहर्षयन् पार्थं (द्रोण ) ६१.५७ ३.७ ५२.२५ ८४.२४ aat सुखः शिवो (शांति ) २५३.१२ व व चाहं वज्रहस्ता (उद्योग) ४८.६९ वज्रं दुर्योधनः सैन्यं ( आ ) २. २२१ धनं महर्षिः स (उद्योग) १११.२५ वषट्कारोऽभवज्ज्या ( सौप्तिक) १८.७ बजे चक्रे महातेजा (सभा) ३१.६६ वशे चक्रे महाबाहु (सभा) ३०.७ ६७२ वशे चक्रे महाबाहुः (सभा) ३१.६२ वशे पापीयसौ द्यत्ते (कर्ण) ३२.४३ वशे बलवतां धर्म: (शांति ) १३४.८ वशमेष्यति नो राजन् (द्रोण) १२२७० वमे शास्त्रप्रतापेन (आ) ६१.३६ वशे स्थितोऽहं स्वय्पच (आश्व) ९२.४६ वश्यतां च गतोऽसो नः (आ) ३७.२६ वश्या नेया विधेयाश्च (शांति) ५७.३६ वश्यां कुमारी बलतो ये (अनु) ४५.२२ वश्येन्द्रियं जितात्मानं (उद्योग) ३४.५८ वश्येन्द्रियं जितामात्यं (उद्योग) १२६.३० वश्येन्द्रियो जितक्रोध (शांति) ३२५.४० वसतस्तस्थ रामस्य ततः (वन) २७७.४२ वसता राजशार्दूल (शल्य) ३१.१० वसते तत्र सुग्रीवश्च (वन) २७९.४५ वसतोऽत्र यथा चास्मन्न (आ) १४६.३१ वसत्य सखा तस्य (बा) २२३.७ वसत्यनस्तद्द : खं भूयं (वन) ६७.१६ वसत्सु तेषु प्रच्छन्नं (आ) वसत्सु वृष्णिवीरेषु (आश्य ) १६९.१ ६६.८ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy