________________
वन्यै बंडूविचैवृक्षे: फल (अनु) १४.४८ वन्ह चापि सुदीप्तं (शांति ) १७०.५ वन्हिदेवस्त्रातु वा (आश्व) १०.१५ वपन् व्रणे क्षारमिथ (द्रोण) १९७.१५ वपायं हूयमानायां (वन) पुरन्यदिवाका (वन)
१२७.२०
४४.११
२५६.८ वपुर्भिश्च नरेन्द्राणां (ग्रीष्म) ७२.१९ दश्वा तव रणे (विरा) ६१.१० वपुषा वर्चसा चैव (अ) १७१.२६ वपुष्टमां चापि वरं (आ) वपुष्मती बोरगराज (वन) २६५३ वपुष्मभ्यो वयं सर्वाः (अनु) ८२.१२ वपुस्तेजश्च की दुश्व तम्मे (अनु) ४०.२७ वपूंषि च नरेन्द्राणा ( भीष्म) ११२.१३ वयन्तो रुधिरं चान्ये (भीष्म) ६२५४ वय द्रोणं पुरस्कृत्य (द्रोण) ६५.६ वयः प्रमाणं तत्तुल्यं (वन) ७१.३३ वयमक्षाः सुदुर्बुद्धे तव (वन) ६१.१६ वयमग्नि तथा शीतं (शांति) २८२.३९ ara समाविश्य ( आ ) २३१.१५
Jain Education International
वयमत्राग्निना युक्ता (आश्रम ) ३७ २४ वयमप्युत्सहेम था (उद्योग) १६०.५६ वयमप्युपयास्यामो न (वन) २५६ १४ वयमाश्रयणीयाः स्म (उद्योग) १३४.२० वयमासादने तस्या (सभा) २१.१२ arren यथा सम्यक् ( आश्रम) १०. २२ वयमेकस्य शृण्वान् (उद्योग) १५६.८ वयमेतदनि उत्तः सर्व ( आ ) १४५.१३ वयमेव हृषीकेशं (उद्योग) १३०.५ वयमेवान्न गह्य हि (शांति) १०.१४ वयमेवास्य लोकस्य (शांति) ७.२२ वयं काका: कुतो नाम (कर्ण) ४१.५८ वयं किरातैः सहिता (उद्योग) ६४.१६ वयं क्षमताश्च (द्रोण) ११८.५९ वर्ष च तेऽपि तुल्या वे (उद्योग) ६३.२ वयं च भगवन्सर्वे (अनु) वयं च शक्तिसंपन्ना (आ) वयं चार्धेन सैन्यस्य (विरा) वयं चैतद्भारत सर्व एव (वन) वयं चैव महाभाग (सभा)
८५. १२२ १७०.१८
५२.१८
३४.१२
१५.७
श्रीमन्महाभारतम् :: श्लोकानुक्रमणी
वयं चंव महाराज (सभा) १४६७ वयं जिज्ञासमानास्तु (शांति ) २६४.१८ वयं तु तमृते वीरं (वन) ८६. १७ वयं तु धृतराष्ट्रण (आ) १५१३६ वयं तु न भयादस्य (सभा) ३७.१९ वयं तु प्रवरं हत्वा तेषां (द्रोण) ५०. १ वयं तु ब्राह्मणा नाम (शांति) ८२.६१ वयं तु भृशमापन्ना (शांति) २८०.६६ वयं तु यदि दाहस्य (आ) १४६.२६ वयं तु लोभान्मोहाच्च (शांति) ७.७ वयं तु शस्त्राण्यादाय (वन) ७.१८ वयं तु सत्पथं तेषां यातुमि ( भा) ६.४ वयं त्वप्रतिमं वीर्ये सर्वे (द्रोण) ७३.५ वयं त्विह विना भूता (शल्य) ४.१४ वयं स्विहाल्पमतयः (अनु) १४८.३६ वयं स्वेन न पश्यामो (शांति) ३३६.४८ वयं दुर्योधनं हत्वा (शांति १४.९ वयं द्रोणं पुरस्कृत्य (द्रोण) १९३.३७ वयं धर्म न जानी (वन) १४६.८८ वयं नरकसंज्ञं वै दुःखं (शल्य ) ५९.३०
)
For Private & Personal Use Only
वयं पार्थं हनिष्यामो (भीष्म) १००. २६ वयं पुत्रपरित्यक्ता (वन) २३०.३ वयं पुत्रा हि भवतो ( प्रथम ) ३.५१ वयं पुनः सप्तदशेषु (वन) २६८. ११ ३३.१२ ६६.२० २५८५
वयं पुराणि त्रीण्येव (कर्ण) वयं प्रतिनदन्तस्तान (भीष्म) वयं मृगा ईतवने (वन)
वयं राज्यमनुप्राप्ताः (शांति ) ४५.१९ वयं बध्यामहे चापि (अनु) १५६.६ वर्ग वा द्वादशाब्दानि (सभा) ७६.१० वयं विनिकृता राजन् (द्रोण) १७.१२ वय व्यवसितं पार्थ (विरा ) ४६.२२ वयं मिद्धमशिष्यमो (शांति) ७८.८ वयं सृष्टा हि भगवन् (शांति ) ३४० ३९ वयं हंसाश्वशमेम (कर्ण) ४१.२२ वयं हि क्षत्रिया राजन् (आ) १९५.९ वयं हि तान् कुरून्हत्वा (अनु) ५७.४ वयं हि त्वां समाश्रित्य ( भीष्म) ६९.१९ वयं हि धार्तराष्ट्राश्च (अनु) वयं हि बाहुबलिनः (शांति)
१.७ १०.१५
६६९
वयं हि ब्रह्मणः पुत्रा (शांति) ३३६.२१ वयं हि भवता सर्वे (शांति) ३६१.१२ वयं हि मानं त्व (वन) २६५.५
वयं हि सह कृष्णेन (वन) ५२.१२ वयसा तुल्यता प्राप्ता (वन) ६५.७४ वयसा शास्त्रतयो (उद्योग) ५१-१२ वयस्यत्वात्तु ते ब्रह्मन् (विरा) ६८.४० वयस्थयां तथा राजन् (विरा) ७३.४ वयस्थां च महालाश (अनु) १०४ १२४ वयस्या भ्रातरश्चैव (शल्य) २.४६ वयस्यैरथ मित्रंश्च (द्रोण) १४३.२० वयश्च समतीतं मे (वन) १२७.१५ वयांसि पशवश्चैव (शांति) वयोतीतो जरामृत्यू (शांति) २१५.२७ वयोपपन्नं लीलाङ्ग (अनु) वयोः प्रहर्ष मालक्ष्य (कर्ण) वयोरूपविलसिन्यो (अनु) वयोवृद्धावपि हि तौ (उद्योग) १७०.९ वर एष ममात्यन्तं (शांति) ३३९.१७ वरः कुरूणामधिप: (वन)
२३.५
२३.९
७९.२२ १६.१४ १०७३९
www.jainelibrary.org