SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ बामन्महाभारतम् ।लोकानुक्रमणी लक्ष्मीसहितमासीनं (शांति) २२५.५५ सता वल्पस्तुणोषध्य:(शांति)२८४.१३४ लब्धानामपि वित्तानां (शांति) २६.३१ मभन्ते ब्रह्मनिर्वाण (भीष्म) २६.२५ लव्यसनयुक्त च तथैव (शांति) ५६.४७ लक्ष्मीस्तु देवानगमद (वन) १४.१० लतावल्लीश्च वेगेन (वन) १४६.३८ लब्धास्त्रश्चित्रयोधी (उद्योग) १७०.३ लभन्ते हि शुभं सर्वे (अनु) १५०.३२ साघवं चास्वीयं च (शल्य) ७.१७ लक्षम्या परमया युक्तं (उद्योग) ९१.२ लध्वस्त्रश्चिलयोधी (द्रोण) ११०.८२ लब्धाहमपि तव (वन) १२.११५ सम्यते बलु पापीयान् (सभा) ६४.१६ माघवं तस्य ते दृष्ट्वा (आ) १०२.४ लक्ष्यः शस्त्रभृतां वा (शांति) ३५.४ मफ्यसे वीरशयनं (उद्योग) १२८.२ लन्ध लब्धा ह्यपि (शांति) ११५.१४ संपाकाश्च कुलिंदाश्च (द्रोण) १२१.४३ लाघवं द्रोणपुत्रस्य (कर्ष) ५५.६ लमुडायोगुडाश्मान: (द्रोण) ३०.१६ सम्धचक्षुषमासीन (उद्योग) १३१.२१ लळवा कृष्णां सैन्धवं (बन) ३१०.४२ लंबतेऽवाशिरा यस्तु (अनु) २६.४१ लापवं द्रोणशिष्याणाम (भीष्म)४४.२१ लग्नगर्भा विमुच्येत(शांति) ३४०.११७ सन्धचेतास्तु कौन्तेयः (सौप्तिक) १०.६ लकवान् युध्यमानो (उद्योग) १०६.१७ 'संवनो लंबितोष्ठश्च (अनु) १७.८८ लाघवं वासवस्येव (द्रोण) १८.४३ लंघती गोमती चव (सभा) १.२३ लब्धप्रशमनं कृत्वा (शांति) ४५.१० लकवाऽपि पृथिवीं (शांति) १३.६ मम्बोदर्यो लम्बकर्णा (शल्य) ४६.३५ लाघवं शब्दवेधित्वं (आ) १३२.४२ लघुसन्धानयोगाभ्यां (द्रोण) १८५.२५ लन्धरक्षा रणे राजनैं (द्रोण) ११२.३५ लकवाऽपीमां पृथिवीं (उद्योग)२७.२६ लयमास्थाय राधेयो (द्रोण) १३६.७६ लाघव सौष्ठवं शोभा (आ) १३४.३१ लघुहस्तः प्रचिच्छेद (द्रोण) ३८.७। लब्धलक्षतया काणे: (भीष्म) ४७.५ ललवा बहुविधान्रामः (कणं)३४.१५५ ललाटदेशे पतितां (वन) १०६.१० लापवाद्रव्ययामास (भीष्म) ५३.२० लघुहस्तश्चित्रयोधी (द्रोण) ११०५६ लब्धलक्षः प्रहारी (भीष्म) १४.७६ लकवा वरं तु कौन्तेयो(भीष्म)२३.२० ललाटप्रभवेणाक्षणां (अनु) ७७.२१ लाघवाद द्विजमुख्यस्य (द्रोण) ११७.११ लङ्का प्रवेशयामासुस्तं (वन) २८६.२५ लब्धलक्षस्तु राधेयः (द्रोण) १७३.१३ लब्ध्वा बरं तु कौन्तेयो (वन) ३.८० ललाटस्पं ततो बाणं (कर्ण) १५.६ लाघवाद् व्याकुर्लाकृत्य (शांति) ४.१६ लो लधयन्तः प्लवन्(सौप्तिक)७.३४ मधलक्षाः परे राजन् (शल्य) ११.८ लकवा वरं तु सुमुखः(उद्योग) १०४.२६ ललाटस्थस्ततो बाण (कर्ण) १५८ माधवनाथ चरतः सवें(भीष्म)९०.४३ मषितं चावलीढं च (अनु) २३.४ लब्धलक्षः परहृष्ट (कर्ण) १०.५ लळवा वराणि (आ) २०६.२७ लसाटस्थस्ततो बाणः (द्रोण) १३६.८ माङ्गलास्फोटशब्दाच्च (वन)१४६.७२ सम्प्रया परवोपेतो (शांति) ५५.११ बोतमाशाहोण) ३०.१० लकवा वितं ममिवर (आ) ४३.२० मलांटस्चैस्तु तेणि:(भीष्म) ११०.३५ साङ गुलचालन (उद्योग) ७२.७१ लब्धवानीप्सितान्कामानहं (अनु) १८.३ लळवा स च पुनः संज्ञा (बा) ११.३ ललाटाज्जातवाञ्च् (वन) १२.४० लज्जाऽवनते चापि (द्रोण) ११५.२ लब्धम्यान्येव लभते (शांति) २२६.२२ लकवा हि पृथिवीं (आश्व) १३.६ ललाटात्प्रसतो घोर (शांति) २८३.३० लाजेश्चन्दनचूर्णश्च (वन), २५७.३ लतागृहपरिक्षिप्तान् (आ) ७०.१३ लब्धश्चानभिभूतार्थः (सभा) ४८.५ लख्वा हि संज्ञा (विरा) ६६.१६ ललाटाश्चैव मे रुद्रो, शांति) ३३६.५१ लाय॑श्च गन्धश्च (उद्योग) १९२.३५ लताधर्मा त्वं सपुत्रः (उद्योग) ३७. सन्धसंशो रुरुचायात्त (आ) १२.६ लभते नाम लोके च (अनु) ५५.२५ ललाटेऽतात्यच्चन (द्रोण) १२७.४३ लाभ लब्धमलन्धु वा (आ) १७०.७७ लताधर्मा धार्तराष्ट्राः (उद्योग)२९.५५ सम्यस्य च प्रशमनं (शांति) ५६.६५ लभते सर्वकामांन्हि (वन) ५३.७६ ललाटे दारयामास (द्रोण) २०७.१२६ लाभं साधारण नेच्छ(शांति)२७८.११ लतावतांनावनत: (वन) २४.२६ लब्धस्य त्यागमित्याहुन(शांति) २६.२८ लभत्कन्याशतं दिन्दं (वन) ३.१९० ललामहरिभिमुक्तः (द्रोण) २३.१३ लाभे न हर्षयेद्यस्तु (विरा) ४.३८ For Private Personel Use Only www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy