SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ विचिन्त्यधिया (आ) १०५.२२ यो विद्वान् सहवास (आय) ३५.१७ यो विद्वान् सहवास (आश्व) ४७.७ यो विद्याच्चतुरो वेदान् (आ) २.३८२ योऽवृणीत यशः शूरः (स्त्री) २७.११ यो विश्वसिति (शांति ) १३८.१४३ यो चेत्ति संख्यां निकृतौ (सभा) ५६.७ यो वेदे मानुषं व्यूहं (उद्योग) ५७. ११ यो वेद मानुषं व्यूहं (भीम) १६.२ यो वेद वेदान् स च (उद्योग) ४३.५४ यो कश्चिदिहा (उद्योग) १३४.३८ यो गृहेभ्यः प्रवसन् (विरा) ४.४७ यो वे दर्षात्संहननोपपन्नः (वन) १३४.४ यो वे द्यूते धनं जित्वा (अनु) ७३.१८ यो वै न कामान्न (उद्योग) ८३.३४ यो वै न कामान्न (वन) २७०.१३ यो वैन देवान्न (शांति) १३६.५ यो न पापे निरतो (शांति) १६७.४४ यो वैश्यः स्याद्बहुप (शांति) १६५.७ यो व्यराजच्चमूमध्ये (स्त्री) २७.९ Jain Education International यो व्यस्य वेदांश्चतुरस्त ( आ ) १०५.१५ यो व्रतं वै यथोद्दिष्टं तथा (अनु) ७५.८ योषितां न कथा (शांति) २१४.१२ योऽष्टमासांस्तु शुचिना (शांति) ३६२.८ योऽसत्सेवी वृथाचारो (उद्योग) १२४.२८ योऽसावुत्पतितो हंसः (कर्ण) ४१.४४ सात्यन्तमस्मासु (द्रोण) १६६.३६ योसावयोध्यां प्रथमं (वन) ७४.१७ योऽसृजदक्षिणादङ्गाद् (अनु) १४.३४७ योऽसौ कनीनगर्भो मे (उद्योग) १४४.२५ योऽसौ कर्णः प्रत्यजाना (कर्ण) ६६.३९ कर्णेन वीरस्य (द्रोण) १४७.३७ योप्सी कुलाधमो मूढो (वन) २८२. ६ योऽमी कृष्णाब्रवीद्दुष्ट (कर्ण) ६६.३८ योसी गति धर्मा (वन) ५२.८ योऽसौ त्वया खाण्डवे (कर्ण) १०.५२ योऽसौ त्वयाभि (शांति) ३४०.४० योऽसौ दिव्याः कथा वेद (आ) ४. ५ योऽसौ नारायणो नाम (द्रोण ) २०१.५७ योऽसौ पार्थो व्यतिक्रान्तो ( द्रोण ) १४.१० श्रीमन्महाभारतम् : श्लोकानुक्रमणी २०.३ योऽसौ बृहद्वारणाभो (विरा) ३६.१६ योऽसौ पुरस्तात्कम (आ) १८९.२२ योसी: भूमिगत: (वन) ४७. १८ योऽसौ ममैव नान्यस्य (द्रोण) १६७.३६ योऽसौ ममैव नान्यस्थ (द्रोण ) १९७.३६ योऽसौ महान्मद्रकुल (शल्य) योऽसौ युगसहस्रान्ते (शांति) ४७.५६ योऽसौ युवा व्यायतलो (आ) १६३.२ योऽसौ योनि हि सर्वस्य (शांति ) ३४१-१३ योऽसौ रणे नरं नान्यं (कर्ण) ७४.२१ योसी राजा घृणी (सभा) ८०.११ योऽसौ वहति भूतानां (शांति) ३२८.४३ योऽसौ विश्रवसः पुत्रो (वन) २७६.२ योऽसौ वृद्धस्य तातस्य (आ) ४१-१२ योऽसौ व्यक्तत्वमापन्नौ (शांति) ३४०.३१ योऽसौ सदा रमदेन (कर्ण) ६६.३४ योऽसौ सदा मला (कर्ण) ६६.३६ योऽसौ सर्वत्रगः श्रीमान (वन) १४२.५५ योऽसौ सर्वान्महीपाला (वन) १६२.२३ योऽस्तूयत पुरा हृष्टः (द्रोण) ७८.८ For Private & Personal Use Only योस्त्रवेगानिलवल: (वन) यो स्नातः स्नापयेत्तत्र (वन) ८५.५७ यो यस्मिन्कुरुते कर्म (शांति) ६२.८ योऽस्य वै मुखमद्र क्षीत् (शांति ) ५६. १३७ योऽस्य सृष्टो ( द्रोण ) १६२.४९ यो हन्यात्समरे क्रुद्धो (कर्ण) ३५.२२ योऽहमज्ञानसंमोहाद (शांति) ३०७.२६ योऽहं भवन्तं दुःखत: (आश्रम) ३.४२ योऽहं रुधिर सिकतङ्गं (द्रोण) १५०.२० योsहासीत् कृपणस्योंय (द्रोण) ६.१४ यो हि कश्चिद्विजान्ह (वन) १३१.६ यो हि कारणतः क्रोधं (आ) १८०.३ यो हि कालो व्यक्ति (शांति) १०३.२१ यो हि खादति मांसानि (अनु) ११५.३९ यो हि तेजो यथाशक्ति (उद्योग) १३४.२ यो हि दिष्टमुपासीनो (वन) ३२.१४ यो हि दोग्ध्रीमुपास्ते (शान्ति) ७१.१७ यो हि धर्मं विचिनुया (सभा) ३८.३१ यो हि धर्मः स विदुगे ( श्राश्रम ) २५.२१ यो हि धर्मं समाश्रित्य (उद्योग) ३७.१६ ६.१० ૬૪૭ यो हि धर्मं परित्यज्य (द्रोण) २४.१४ यो हि नाभाषते किचित् (शांति ) ८४.५ यो हि पापसमारम्भे (शांति) ३३.३५ यो हि प्रश्नं न विब्रूयाद्ध (सभा) ६८.६३ यो हि प्रीतमना नित्यं (द्रोण ) ११०.४४ यो हि भोज्ये पुरस्कार्यो (द्रोण ) ५१.१२ यो हि मां द्रष्टुमिच्छेत (अनु) १४७. ३८ यो हि मां पुरुषो (विरा) ९.३३ यो हि मित्रमविज्ञाय (ब्रोण) १५०.३२ यो हि यं कामयेत्कामं (अनु) १४.१५३ यो हि वेदे च शास्त्रे (शांति) ३०५.१३ यो हि शत्रविवृद्धस्य (शांति) ११३.१२ यो हि शैनेय मित्रार्थी द्रोण) ११०.४९ यो हि श्रुत्वा वचः (शल्य) २४.४३ यो हि संहरते क्रोधं (वन) यो हृत्वा गोसहस्राणि (शांति) २९३.९ यो ह्यनस्त्रविदो हन्या (द्रोण) १९७.३२ यो हामित्रैनं नित्यं (शांति ) १३८.१६ यो ह्यसत्त्रप्रहरति (शांति) ११५.६ यो ह्यस्य पार्थिवो (आश्व) २८.६ २६.२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy