________________
श्रीमन्महाभारतम् : : श्लोकानुक्रमणी
अयाचत च तं शुल्क (अनु) २.३१ अयुध्यमानमात्मानं (मा) २२२० अयोध्यायं तु धर्मज्ञ (ममा) ३०.२ अरक्ष्यमाणं हिबको (भीष्म) १५.१८ अरण्यवासिनः सप्त (भीष्म) ४.१७ अयाचत: पशून् दारुभ्यः (शल्य) ४१.८ अयुध्यमानस्तुरगान् (द्रोण) २६.२२ अयोध्यायामिक्ष्वाकु (वन) १९२.३ अरक्ष्यमाणं हि वृको (भीष्म) ९८४१ अरण्यामेव सहसा (शांति) ३२४.८ अयाच प्रातृवारेषु(उद्योग) १४७.३७ अयुध्यमानस्य वधस्तथा(कर्ण) ६९.२५ अयोनिमा योनिजाश्च (सभा) ७.१५ अरक्ष्यमाणान्येतानि (वन) १७५.२२ अरण्ये गृहवासे च शूरा (अनु) ७५.२७
याचितमसकलप्त (आश्व) ४६.१९ अयउयमानस्य वधो शांति 2 . अयोनिजां रूपवती (सभा) १.१३ अरक्ष्यमाणा विधिवत (शांति) ४९.७२ अरण्ये दुःखवसतिरनु (शांति) २४.४ अयातयामं सर्वभ्या (वन) ११४.११ अयुध्यमानाम्पतनामुख (कर्ण) ६५.२ अयोनि च वियोनि (अनु) १०४.१३३
अरजांसि च वस्त्राणि (अनु) १२३.५ अरण्ये दुःखवसती: (शांति) ४४.४ अयि धर्मेण वर्तध्वं (था) १६६.४ अयुध्यमानाय तत: (दोण) १२.५७ अयोनीनग्नियोनश्चि (अनु) ३१.२४
अरजांसि च वासांसि (वन) १५६.१८ अरण्ये निः शलाके वा(उद्योग) ३८.१८ अयुक्तः प्राकृतः स्तब्ध (भीष्म) ४२.२८ अयध्यमानो म्रियते (स्त्री) २.५ अयोमुखश्च विहगा(द्रोण) १६५.४३
अरजे वामसी रक्ते (बन) २२६.३२ अरण्ये नि:शलाके वा (आश्रम) ५.२३ अयुक्तमिव पश्यामि (द्रोण) १५६.८१ अयुध्यमानो म्रियते (स्त्री) ६.१३ अयोमुखस्तथा प्रेतैः (स्वर्ग)
अरजोम्बरसंवीत: (भीष्म) १७.२२ अरण्ये यो विमुच्येत (शल्य) ५.३३
२.२० अयुक्तामात्मनः पूजां (सभा) ३७.२७ अयुध्येता महात्मानौ (भीष्म) ४८.५१
अरज्यत जनः सर्वः (विरा) १३.३१ अरप्ये वसतां तात (शांति) २४.२
अयो हन्ति यदाऽश्यानम्(शांति) ५६.२५ अयुजमेव चैवाहं (उद्योग) १८५.२
अरबजयत्प्रजा वीरो (वन) ५७.४४ अयुध्येता महाबाहू (द्रोण) १६०.४८ अयो हत्वा तु (अनु)
अरण्ये वस्तो यस्य ग्राम) (आ) ६१.६
१११.१०२ अयुतं दन्तिनां साधं (द्रोण) २००.५६ अयुध्येतां महाराज (द्रोण) १४५.७९ अरक्षन् मकरव्यूह (भीष्म) ६६.४
अरणीपर्वरूपाढ्यो (आ) १.८६ अरण्ये विजने न्यस्तं (अनू) १४४.३१ अयुतं प्रयुतं चैव शङ्कु (सभा) ६५.३ अयुध्येतां सुसंरब्धी (द्रोण) २००.१०६ अरक्षितात्मा यो राजा(शांति)६०.३८
अरणी ब्राह्मणी विद्धि (आश्व) ३४.३ अरण्ये सायं पूर्वाह्न (शांति) १३५.४ अयुतानि ददान्यष्टी (आ) १६७.२२
अरतिक्रोधचापल्ये (ति) २३०.६ अयोगा: करणा (शांति) २६६.८
अरणीमग्निकामो वा (शांति) ८१.६
अरक्षितां दुविनीतो (शांति) २४.१६ अयुतान्यच खर्वाणि (उद्योग) १८०.३६ अयोजयित्वा क्लेशेन(शांति) २६७.२४ बरक्षितार राजानं (आ) २१३.६
अरणी ममन्य ब्रह्मापि (शांति)३२४.६ अरनीनां सहस्र च (भीष्म) ७.२२ अयुप्तानि च तत्रा(सौप्तिक) ८.४१ अयोधयन्त विजयं (शल्य) १२.३७ अरभितारं राजानं (शांति) ५७.४५
अरणीसहितं चेदं (वन) ३१४.२० अरयो मे समुत्थाय (शांति) ८७.२८ अयुद्धमव्यवस्थान (शल्य) ३१.२४ अयोधयन्त समरे (शल्य) १४.५ अरक्षितारं राजानं (उद्योग) ३३.८०
अरणीसहितं मन्थं वन) ३११.८ अरागद्वेषसंयुक्त: (आ) १००.१४ अयुद्धेन निवृत्ति च (उद्योग) १९१.१३ अयोधयन्धर्मराज (शल्य) १२.३५ अरक्षितारं हर्तारं (अनु) ६१.३२ अरणीसहितं मन्यं (वन) ३११.१२ अरागमोहो निन्द्रो (शांति) १९६१८ अबुद्धनव विजयं (शांति) १४१ अयोधयन रणे शूराः (द्रोण) १०७.३५ अरक्षितारो लुब्धाश्च (वन) १६.३४ अरणीसहितं यस्य (वन) ३१४.१२ अराजकाः प्रजाः पूर्व (शांति) ६९.१७ अयुध्यति न मोक्तव्या (दोष) १२.५१ अयोधयंस्ते सुभशं (द्रोण) १६.१३ अरक्ष्यमाणः पार्थन (कर्ण) ५६.३० अरणीहितं ह्यस्य (वन) ३१४.१३ अराजके जनपदे दोषा (आ) ४१.२७ अयुध्यमानः का (उद्योग) ७.३५ अयोध्या नगरी रम्यामद्य(वन) ६६.२१ अरक्ष्यमाणं पार्थेन (द्रोण) १५६.८ अरण्यं निर्जन गत्वा (आ) १८२.७ अराजके जीवलोके (शांति) ४६.७०
Jain Education InterBalion
For Prve & Personal Use Only
www.jainelibrary.org