SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : । श्लोकानुक्रमणी ६२३ यमाहुः सर्वभूतानां (वन) १६३.१७ यमौ च पुरुषव्याघ्रौ (द्रोण) ८५.४२ ययातिरस्मि राजर्षिः(उद्योग)१२१.१७ ययोरन्यतरो भीष्म (सभा) ४४.१३ यवक्रीतं स हत्वा तु (वन) १३६.२० यमुना मङ्गया साधं (बन) ८५.७५ यमौ च भीमसेनश्च (कर्ण) ४६.३४ ययातिरिव चोदारः (वन) २६४.१८ अयोरेव समं वित्तं (आ) १३१.१० यवनाः किराता गान्धार(शांति)६५.१३ यमुनाजलमाश्रित्य (उद्योग) १८६.२१ यमौ च भीमसेनश्च (द्रोण) १८६.६४ ययातिरुपाजिघ्नन् वै(उद्योग)१२१.१२ ययोलोंके पुमानस्त्रे (कर्ण) २.१६ यवनानां च तत्सैन्यं (द्रोण) ११६.५३ यमुनाप्रभवं गत्वा समुप (वन)८४.४४ यमौ च भीमसेनश्च (वन) १२५.२२ ययातिर्देवयान्यां तु (आ) ८३.६ ययोस्ते नामनी राजन (सभा) २२.३३ यवनाः पारदाश्चैव (द्रोण) ९३.४२ यमुपाश्चित्य संग्रामे (द्रोण) १५०.८ यमौ रणे यत्र यमोपमो (द्रोण) २.१७ ययातिः स्वपुरं प्राप्य (आ) ८२.१ ययौ घटोत्कचस्तूर्ण (द्रोण) १७४.३६ यवप्रस्थं तु तं सक्तून(आश्व) १०.३३ यमुपासन्त राजानः (विरा) १८.२६ यमौ वा युधिद्रष्टासि (द्रोण)१२२.१५ ययातिक्ष्वाकुवंशश्च राज(आ) १.४७ ययौ ततो भीमबलो (भीष्म) ८५.१३ यवीयसः कथं भायाँ (आ) १९६.१० यमेकं बहुधाऽत्मानं (शांति) ४७.३३ यया कैलासभवने (शल्य) ११.५५ यया तु धर्मकामार्थान् (भीष्म) ४२.३४ मन भीष्म ४०३४ ययौ दैत्यविनाशयः (शल्य) ४६.५५ यवीयान्देवलस्यैष बने (आ) १८३.२ यमे च नियमे चैव (शांति) ३२०.४१ ययातिनाहुषश्चैव (द्रोण) १४.४२ ययातेर्देवयान्यां तु (द्रोण) १४४.६ ययौ नरेन्द्र : सह सोद(भीष्म)५६.१३४ यवीयांसं ततः पुरु' (उद्योग) १४६.१२ यमेषु चैवानुगतेषु (शांति) २४४.३० ययातिनाहषः सम्राडा (आ) ७५.३२ ययातेस्त्वेव भोजानां (सभा) १४.६ ययो मातङ्गराजेन (भीष्म) १७.२० यः शक्तः समरे भीष्म (भीम)११७६ यमोऽब्रवीद्विद्धि भोज्या (अनु) ७१.२६ ययाति नाहषं चैव मतं (द्रोण) ६३.१ यया यथा मनस्तस्य (अनु) ११२.५ ययौ भगु च शरणं (अनु) ३०.४५ यः शत्र : पाण्डपुत्राणां(भीष्म) १०७.३२ यमनिवान्मा न मुतोऽसि (अनु)७१.१८ ययाति नाहषं चैव मतं (शांति)२६.६४ ययावानयितु भूयः साय(अनु) १५.१३ ययो वैकर्तनः कर्णः (द्रोण) ७.१८ यशः पाप्यसि भद्र' ते(शांति) १०८.१० यमो यच्छति भूतानि(शांति) ६१.४४ ययातिनाहयो राजा पर (आ) ८६.११ यया सर्वमिद्र' व्याप्तं (अनु) ८०.१५ ययौ व्यास पुरस्कृत्य (आश्व) ६५.११ यशः प्राप्नोति विपुल (अनु) १४६.१२६ यमो यथा धर्मविनिश्च (आ) ५५.१५ ययातिः पूर्वजोऽस्माकं (आ) ७६.१ यया स्वप्नं भयं शोक (भीष्म) ४२.३५ ययौ स्थानां पुरतो हि(शांति) ५२.३२ यः शल्यं मद्रराज वै(आ) २००.३ यमो राजा धार्मिकाणां(शांति)६१.४२ ययाति म राजर्षि (उद्योग) ११४.७ ययाहृतमनाश्चासि गङ्गया(आ) ६६.७ यः र नारायणो नाम (स्वर्ग) ५.२४ यः शस्त्रभृच्छ्रेष्ठतमः (कर्ण) ६६.४६ यमो राजा वैश्रवणः (उद्योग)२६.१६ ययाति शुभकर्माणं (आ) १.२२६ यया दौहित्रर्जाल्लोकाना(आ) १५७.३६ यवकीः पितरं दृष्ट्वा (वन) १३५.१५ यशः शौर्य जयं चास्य (सभा) ३८.१६ यमो वैवस्वतस्तस्य (आ) ७४.३१ ययातिरपि पत्नीभ्यां (आ) ७५.४८ यया धर्ममधर्म च कार्य(भीष्म)४२.३१ यवकीस्तामुवाचेदमुपाति(वन) १३६.३ यशश्च दर्पश्च तथा (कर्ण) ११.३८ यमौ च कृष्णां च (वन) २३६.१३ ययातिरपि पूर्वेषां (उद्योग) १२०.१२ यया बुद्धघा महीपालो(शांति) २२३.१ यवक्रीतमथोक्त्वैव देवाः (वन) १३८.२७ यशसः श्रेयसश्चैव मूल (शांति) ५४.२५ यमौ च चेकितानश्च (भीष्म)११८.७० ययातिखवीत्तं वै जरा मे(आ) ७५.४० यया मायामयान (शल्य) ११.५६ यवक्रीतश्च नृपते (शांति) २६६.१५ यशः सत्यं दमः शौच (वन) ३१४.७ यमौ च द्रौपदेयाश्च (द्रोण) १४.८४ ययातिरासीन्नृपतिर्देवराज (आ) ७६.३ ययुश्च शिबिरं तेषां (सौप्तिक) ५.४० यवक्रीतश्च रेभ्यश्च (अनु) १५०.२० यशसा च परित्यक्ता (द्रोण) १६८.१६ यमौ च द्रौपदेयाश्च (द्रोण) १५८.४३ ययातिरस्मि नहुषस्य पुत्रः(आ) ९३.२२ ययोरन्तरमासाद्य (आश्रम) ३.६ यवक्रीतस्य यत्तीर्थमुचितं(वन) १३५.३१ यशसा तेजसा चेव (आ) १२३.१० Jan Education Internation For Private Personale Only www.iainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy