SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ यथा च जन्मप्रभृति यता (आ) ९५ यथा च पुरुष व्याघ्रो (वन) ३८.२ यथा च सर्वयाऽऽपत्सु (कर्ण) ३२.८ यथा जीर्णमजीणं वा वस्त्रं (स्त्री) ३.९ यथा तीर्थानि गच्छेत गाव(वन)९२.४ यथा च तन्न जानान्ति (बा) १४४-१५ यथा च ब्राह्मण बद्ध (द्रोण) १४.७१ यथा च स्वगृहस्थ श्वा (कर्ण) ३६.२७ यथा जीवा: प्राकृत (शांति) ६३.३० यथा तुदसि मर्माणि (सभा) ७७.६७ यथा च जामदग्न्येन (शांति) ४६.२ यथा च भगवानाग्निः (वन) २१७.७ यथा चाक्षम्यतां प्राप्तं (बनु) ९५.५ यषा ज्येष्ठ : कनिष्ठेषु (अनु) १०५.१ यथा तु पुरुषव्याघ्र (द्रोण) ८६.२३ यथा च तन्न सश्येर (आ) १४४.१२ यथा च भरतो राजा (आश्व) ३.१० यथा चानिमिषा स्थूल (शांति)३००.१२ यथाज्येष्ठ यथाश्रेष्ठ (सौप्तिक) ९.४३ यथा तुपुरुषो राजन् दीर्घ (स्त्री) ७.३ यथा चतुषं वर्णेषु (अनु) ४८.१५ यथा च भीमो व्रजति (सभा) ८०१३ यथा चामित्रवत्सर्व (कर्ण) ४०.४७ यथा ज्ञानमुपासन्त : (शांति) २१७.३१ यथा तु सलिलं राजन् (स्त्री) ३.१८ यथा चत्वाभिनन्दाभि (आ) १६६.१२ यथा च मन्मयं भाण्डं (स्त्री) ३१२ यथा चाल्पेन माल्येन (शांति) २८०.१४ यथा ज्ञानेपरिचय : (शांति) ३०६.८ यथा ते कुलतन्तु धर्मश्च(आ) १०३.२२ यथा च त्वां न पश्येयुः (विरा) २२५ यथा च मम राजश्च (आ) २०३.३ यया चाहं समानीता (वन) ७०.१७ यथाऽऽज्ञापवसे विप्र (शांति) ३३२.३१ यथा ते जनिताः पुत्रा (बनु) १४.३४ यथा च दीप : शरणे (अश्व) १८.११ यथा च युद्धपात् (आ) ६१.५ यथा चेदं कर्म समाध्यते (आ) ५६.४ आप यथा ज्ञापपसे विद्धस्त्वं (सभा) ७८.८ यथा ते न प्रणश्येयु (उद्योग) १४५.२२ यथा व दीर्घमध्याम (आश्व) ५०२१ यथा च युध्यमानस्त्वं (स्त्री) १७.८ यथाचेदन जानीयात्स (द्रोण) १४६.११८ याचनम - यथाऽननमयो वायुः (शांति) २७६.६ यथा ते मत्कृते क्षेमं (शांति) १५१.२१ यथा च देहाच्च्यवते (शांति) २०११० यथा चरति तिग्मांशुः परेण(वन)७६.३३ यथा चैवापर पक्ष (अनु) ८७.१६ यथात्वं क्षितिपते (शांति) १६३.७ यथा तैलक्षयाद्दीपः (अनु) ६.४४ यथा चना व कौन्तेय(शांति)३००.३४ यथा चरन्त संग्रामे (द्रोण) १९०.२२ यथा चैवाभवयुद्ध (शांति) २८१.६ यथा तदभवतयुद्ध (मआश्व) ६०.३ यथाऽऽत्य मे पाण्डव (उद्योग) २४.१ बथाच नृपतिर्दग्धो (आश्रम) ३७.३८ यथा च राज्ञा वहबी (शांति) २०२.१० यथार्चवोक्तवान्भीमस्त्वा(सभा)७७.४० यथा तन्न भवेत् सत्यं (द्रोण) १३.५ यथात्मनोऽङ्ग पतित (शांति) २०२.१४ यथा चन्द्रमसा बाद्ध (अन) ६२.१३ यथाऽचरितमेवात्र शस्त्र शांति) १०१.२ मिनीशांति ३२.." यथा तया रक्षण च (आश्व) ५८.१९ मायाजाचा यचा चन्द्रश्य शहिण्या (उद्योग)११७१ यथा च रामो राजेन्द्र उद्योग) १७८.tt जाति कल्याण उद्योग ७७.३ यथातयायुबमभूद (दाण) १५१.१५ यथा प्रस्यन्ति भूतानि (द्रोण) ८८.२३ यथा चन्द्रार्कनिमुक्त (शांति)२०३२२ यथा च वृत्रहा सर्वान्स (वन)८५.१२८ यथा छायातपो नित्यं (अनु) १.७५ यथा तब निरर्थोऽत (वन) १३५.३६ यथा त्वत्कथितं देव (कर्ण) ३४.६५ यथा चन्द्रार्कसंयुक्त (शांति) २०३.२१ यथा च वेणु : कदली (वन) २६८.६ यथा जग्वा जगत्कृत्स्र (द्रोण) २००.६ यथा तस्य तथा नस्त्वं (आ) १४७.६ यथा त्वाभिन्द्रप्रतिभप्रभाव (आ) ९३.६ यथा चन्द्रोदयो तः (द्रोण) १८४५५ यथा च वेदप्रामाण्यं (शांति) २६६.३६ यथा जनित्री स्वं पुत्रं (अनु) ६२.२६ यथा ता बुद्धिमास्थाय (आश्व) १६.१४ यथा त्वमकरोघूतमिन्द्रा(विरा)५०.२२ यथा चन्बोह्ममावास्य (शांति)२०३.१५ यथा च वेदान्सावित्री (वन) ८१.५ यथा जयद्रथं पार्थों (द्रोण) ७६.२३ यथा तासां च मन्येत (शान्ति) 4.३ यथा त्वमीं सुधोणि सर(बा)७३.१६ यथा चन्द्रो ममावास्या(शांति)२०३.२३ यथा च वो न जानीया (वन) ६६४६ यथा जयार्थिनः सेनां (शांति) १००.१ यथातिमात्र कौन्तेयः (सभा) ५३.२३ यथा त्वमेनसा मुक्ता (द्रोण) ५४.३६ यथा पुरुषः कश्चिच्छित्वा (कर्ण)७४.१२ यथा च शकुनाः सूक्ष्म(शांति)३००.१७ यथा जिष्णुमहेन्द्रस्य (वन) १६२.१६ यथा तिलनामिह पुष्प(शांति)२९५.१३ यथा त्वमेव पृष्ठतस्त्व(शांति)३२१.६५ For eson
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy