________________
मोदकान् पूरिकापूपान् (द्रोण) ६४.७ मोदकैः पायसेनाथ ( आश्व) ६३.२० मोदते सुखं स्वर्गे देव (अनु) ६२.८७ मोदयन् सर्वभूतानि (वन) १६०.४२ मोदारं वामदेव (सभा) २७.११ मोमुह्यमानां तां तत्र (वन) ११.१८ मोहजं नाशयामास (आ) २. २४७ मोहजालस्य योनिहि (वन) १.२५ मोहदेतो न जानन्ति (भीर) २३. २६ मोहनं सर्वसैन्यस्य (द्रोण) ३.६ मोहमेव नियच्छन्ति (आश्व) २०.७
आ १७२.५
मोहयन्ती मनांस्याजी (दोण) १२२.६७ मोहयन्समरे द्रौणि ( भीष्म) १४.४२ मोहयित्वा कृपं द्रोणं ( भीष्म) १००.१६ मोहयित्वा च तां सेनां (शल्य ) ९.३८ मोहयित्वा ततः सैन्यं (द्रोण) १३.२८ मोहयित्वा रणे पार्थान् (कर्ण) १.५ मोहात् वब सपुत्रस्य (द्रोग) १.२३ मोहात्मकं तमस्तेषां (वन) २१२.४
Jain Education International
६२.१५ ११२.४
)
मोहात्मा तप्स्पे (सभा) मोहादधर्मं यः कृत्वा (अनु) मोहाद्दुर्योधन: कृष्णं (द्रोण ) ११.४० मोहाद्विकत्थनामात्र (शांति १५४. २ मोहानवर्ती सततं (उद्योग) १४४.१७ मोहितः शरजालेन (द्रोण) १३३.३७ मोहितः शरजालेन (द्रोण) १४५.८४ मोहिताः परमास्त्रेण (द्रोण) १९.१४ मोहिता बाणजालेन (द्रोण ) १२५.५२ मोहेन हि समाविष्ट: (शांति ) १७५.१७ मोहोsप्रकाशस्तामिस्र (शांति) ३१३.२५ मोहो हि धर्ममदत्वं (वन) ३१३.९४ मोजीधराश्च ( सौप्तिक ) ७.२६ मोद्गल्यो भार्गवो रामः (शांति) ४७.१ मोनाडयानाच्च (उद्योग) ७०.४ मौनान्न स मुनिर्भवति (उद्योग) ४३.६० मोने ज्ञानफलावाप्ति ( मांति) ३६०.१० मोर्यायेन पिता वृद्धः (शल्य) २४.३६ मौर्वी ध्वजं धनश्चैव (द्रोण) १०.२५ मोर्वीविसृष्टा: स्तन (वन) २६८. १७
श्रीमन्महाभारतम् लोकानुक्रमणी
मौसलं ते समाश्रित्य (मो) मौसल एवं चोद्दिष्टं (आ)
१.११ २.५१ म्रियते याचमानो वै जातु (अनु) ६०.५ म्रियेतापि न भज्येत (उद्योग) ७४.५ म्लानसप्रष्ट विज्ञान: (उद्योग) १२१.२ म्लायते मे मनोहीदं (आश्रम ) ३.६०
छभूतं जगत् सर्व (वन) १६०.२६ म्लेच्छभूतं जगत् सर्व (वन) १९०.४६ म्लेच्छाचाराः सर्वभक्षा (वन) १९०.५३ म्लेच्छानां पापकर्तृणां (द्रोण ) ११२.३८ म्लेच्छाश्चर्याश्च ये ( भीष्म) ४३.१०८ म्लेच्छाश्च शतसाहस्राः (शल्प) २१८ म्लेच्छीभूतं जगत् सर्व (वन) १६०.३८
य
य आत्मनाऽपत्रपते (उद्योग) ३३.१२१ य आत्मनो दुश्चरिताद (भीष्म) १५.२ य आश्रयेत् पावये (उद्योग) ४४.२३ य आसी काले (उद्योग) ५०.४०
For Private & Personal Use Only
य इच्छसि जगत् (उद्योग) १६०.१२ य इच्छेत्पुरुषोत्यन्तं (अनु) ११५.५५ य इच्छेत्सफलं जन्म (अनु) २६.६५ य इदं दारुणाकारं न (वन) २५६२३ य इदं परमं गुह्यं ( भीष्म) ४२.६८ य इदं पर्व शृणुयाद (द्रोण) २०२. १५७ य इदं भारतं राजन् (आ) ६२.५० य इदं देव तत्त्वेन (शांति) ३२६.४८ य इदं शृणुयान्नित्यं (वन) १८७.५८ म इदं शृणुयान्नित्य (अनु) १४६. १२२ य इदं श्रावयेच्छ्राद्धे (अनु) ६२.९४ य इदं श्रावयेद्विद्वान्ये (आ) ६२.१५ य इदं श्रावयेद्विद्वान् (आ) ६२.३६ य इदं सर्वमादत्ते (शांति ) २२४.५७ य इमं मामकं देहं (शांति ) १७७.२९ य इमं मामकं देहं (शांति ) १७७.२६ इम अखिलां भूमि (शांति ) १७.३ य इमां कुण्डिकां (शांति) १५.१६ इमां पृथिवीं कृत्स्नं (वन) ५६.६ यहां पृथिवीं कृत्स्नं (द्रोण) १०.६४
989
य इमां पृथिवीं (शांति) ३२०.१३४
इमां पृथिवी सर्वा (शांति) २९.४० इमां संपूर्ण (शांति ) २६.७२ इमां वसुसपूर्णां वसुधा (द्रोण) ६१.२ इमां व्याहृति वेद (अनु) ६२.३६ य इमां सकलान् (शांति) ११०.२६ य इमे पापगन्धे (स्वर्ग)
२.४४
य इमे पृथिवीपाला (शांति ) २५६.१ य इष्ट्वा मनुजेन्द्रेण (द्रोण ) १११.२ य ईजे हयमेधाना (आश्च ) ४.२२ य ईर्षु परवित्तेषु (उद्योग) ३४.४२ य उत्पन्नो महान् पूर्व (आश्व) ४१.१ य एकः पाण्डवी सेर्ना (कर्ण) ७३.१०७ य एतत्प्राप्य मुच्यते (उद्योग) ७६.१० य एतद्वा भगवान् स (उद्योग) ४२.२१ य एतानाक्षिपाष्ट्रात (वन) १२.७९ य एतां दक्षिणां दद्यादक्षयां (अनु) ६२.७ य एतां विदुषे दद्यात् (अनु) ६२.१३ य एतां वेद गायत्री ( भीष्म) ४.१६ य एते कीर्तिता ब्रह्मन्ये (आ) ६४.१
www.jainelibrary.org