SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी ५४ अमर्षणं दुर्मति राज (उद्योग) ६६.१० अमर्षितस्तु हार्दिक्यः (द्रोण) १२.२७ अमांसादी सवा च (शांति) २२१.७ अमाद्यदिन्द्रः सोमेन (वन) १२१.८ अमानुषेण रूपेण (भीष्म) ५६.२८ अमर्षणं युधां श्रेष्ठं (स्त्री) १७.१० अमर्षिता महाशंखान् (द्रोण) १०४.१८ अमांसाशी सदा च स्यात (अन) १३.७ अमाद्यदिन्द्रः सोमेन (बा) १२१.६ अमानुषत: सत्वर्मानुषः(आ) ७५२० अमर्षणश्च कौन्तेयो (उद्योग) ५१.५ अषितायाः कृष्णायाः (द्रोण) ४०.६ अमात्यरक्षा प्रणिधी (शांति) ५६.३४ अमाचविंद्रः सोमेन (शांति) २६.३६ अमार्ग एष विप्रर्षे येन (वन) १३५.२२ अमानयन सि माना (वन) ३०३.१७ बमार्गणवमारभ्य (सौप्तिक) ६.२४ अमर्षणः स्वयं जेतुमशक्तः(बा) १.१४७ अमषिते सुसंरब्धे दास्ये (आ) २१.२ अमात्यलाभो भद्र (उद्योग) ३७.५३ अमानितैर्मानितर्वा (विरा) ४.१२ अमर्षणःस्वाः प्रकृती (सभा) ४६.१३ बर्षितये निहता: (सौप्तिक) १०.२४ अमात्यः शर एव (शांति) १०६.१२ अमावास्यां तु सहिता (आ) १२०.५ अमानित्वमदंभित्व (भीष्म) ३७.७ अमर्षणीयं तदृष्ट्वा (द्रोण) १९३.८ अमषितो महेष्वासः (द्रोणी) १८.२ अमात्या च सर्वेषां (शांति) ८६.१८ अमावास्यां पौर्णमास्यां (अनु) १०४.२६ अमर्षपूर्णस्त्वति (द्रोण) ११८.६ बर्षितो हि कृष्णो (वन) ५१.२० अमात्सर्य बुधाः (शांति) १६२.१३ अमानित्वमदंभित्व (भीष्म) ३७.८ अमावास्यां प्रवृत्तायां (वन) २२४.१२ अमर्षपूर्णस्त्वनिवृत्तयो (द्रोण) १४०.१२ अमर्षी कृतवर्मा तु (द्रोण) ११३.४६ अमात्यानां यदि (उद्योग) २७.२७ अमानिनः सर्वसहा (अनु) २२.३४.. अमावास्यां महाप्राज्ञो (अनु) ११.१२ अमर्ष राज्यहरणं (उद्योग) १६१.९ अमर्षी क्रोधनश्चव (कर्ण) ६२.२८ अमात्यानामयो हर्ष (उद्योग) १५३.३५ अमानुषाणि- दिव्यानि (द्रोण)१४६.१४ अमावास्यां महाराज (शल्य) ३५.८५ अमर्षवशमापन्न (शल्य) ६१.२४ अमर्षी जातसंरम्भः (उद्योग) ७४.२ अमात्यानुपधा तीतान् (आश्रम) ५.१४ अमानी च सदाऽजिहाः(अनु) १४१.७२ अमावास्यां महातेजास्त(मल्य) ३५७६ अमर्षवशमापन्नस्तव (द्रोण) ११६.१८ अमर्षी दीर्घरोषश्च (स्त्री) २१.३ अमात्यानुपधातीतान्पितप(सभा)५.४३ अमानौ मानदो मान्यो(अनु) १४६.६३ अमावास्यां हि पितरः (आ) ७.११ अमानी सत्यवान्तो (शांति) ८३.१५ अमर्षवशमापन्नान् (स्त्री) १६.३० अमर्षी पदो राजा (आ) १६७.१ अमात्या मे न रोचन्ते (शांति) ८२.५४ अमितश्चापि गन्तव्यं (वन) २१६.६ अमानुषति प्राप्ताः (वन) १५८.८४ बमवशमापन्नो (उद्योग) १२९.५० अमर्षी नित्यसंरब्धश्चिरं (कर्ण) ४६.५१ अमात्यांश्चातिशुरांश्च (शांति) ८३.३ अमितस्य हि दातार (शांति) १४८.७ अमानुषमथो नादं स(शांति) २८२.७ अमर्षवशमापन्नो (भीष्म) ११५.२० अमर्षी नित्यसंरब्धस्तत्र (वन) ३६.१८ अमात्यान्या गुरू (शांति) १६५.४० अमानुषं मनुष्ये (उद्योग) ५३.७ अमितानां महाशब्दो (शांति) १८४.३ अमर्षवशमापन्नो (भीष्म) .७८ बम नित्यसंरन्धो (उद्योग) ५१.२३ अमात्यान्सुहृदचव (आ) ४३.२८ अमानवं मानवज (बा) १५५.३४ अमितोजसे तथोबाय (उद्योग) ४.१२ अमर्षवेगप्रभवाः (द्रोण) १४.६ अमर्ची बनवान् (द्रोण) १३६.५२ अमात्येषु च सर्वेषु (शांति) ६६.६ अमानुषाणां भूतानां (विरा) ५३.२५ अमितीजा इति ख्यातः (बा) ६७.१२ अमच्छिानसम्मोहा(शांति) १४२.२० अमर्वे तु संपूर्णः (आ) १६३.१४ अमात्ये हर्षभिप्सा (उद्योग) ३८.२० अमानुपाणां शब्देन (विरा) ४६.१७ अमित्रता बाति नरोक्षम (सभा) ६४.५ अमद्भिरतश्रेष्ठ (शल्य) ५७.५९ अमर्षण तु संपूणों (सभा) ४७.२४ अमात्यश्च नरश्रेष्ठो (सभा) ३३.४६ अमानुपानपि रणे (आ) २२५.२५ अमित्रप्रनिता चापि (वन) २३३.४ अमर्षाभितप्तानां (सभा) २०.२३ अमर्षण न चान्योन्यं (शांति) २२८.३३ अमात्यो मे भव (शांति) १३८.१३३ अमानुषान्यानुषांश्च (आ) १२३.२४ अमित्रं कुरुते मित्रं (उद्योग) ३३.३३ अमर्षितस्ततो राजन् (भीष्म) ५३.२४ अमांसाशी भवत्ये (वन) २०८.१५ अमात्यो हि बबाभोक्तुं(विरा) ४.४२ अमानुषीषु गोवज्यं (शांति) १६५.७१ अमित्रं नव मुञ्चेत (शांति) १४०.५२ For Private Personal use only in u n internal
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy