SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुकमणी प्राज्ञो धर्मण रमते (वन) २०१.४६ प्राणः प्रालीयत ततः (आश्व) २३.४ प्राणात्यये विवाहे वा (कणं) ६६.६२ प्राणान् दद्याद्याच (उद्योग) २५.१५ प्राणिनां सर्वतो (शांति) ३२८.३५ प्राज्ञो मेधाविनी (उद्योग) १२५.११ प्राणभूद्भिरनाधृष्यो(सौप्तिक) १४.१५ प्राणादाने महाघोरे (शल्य) ११.५ प्राणान् धारयते (शांति) १८७.७ प्राणिनो नाप्सु मज्ज (शांति) २६.५४ प्राज्ञो वा यदि वा (शांति) १५३.४३ प्राणमात्रबला ये वै (शांति) १५६.१३ प्राणाधिकं भीमसेनं (आ) १३२.६६ प्राणान् श्रियं च राज्य(शल्य) ५६.२६ प्राणिनोऽन्योन्योभ (वन) २०८.२६ प्राञ्जलि तु ततः कृत्वा(शल्य)४२.१८ प्राणयात्रा परिप्रेप्सो:(वन) ७०.११ प्राणाधिक भीमसेनं (आ) १४१.२० प्राणावहारिण रौद्र (द्रोण) ११९.३ प्राणी वा यदि (शांति) २४३.३६ प्राञ्जलिः पूजयामास(आश्रम) १०.५३ प्राणयात्रां परिप्रेप्सो: (वन) ७४.२८ प्राणानामायतत्वेन (आश्व) २०.१७ प्राणापानाविदं द्वन्द्व (आश्व) २४.६ प्राणेन या संभवते (आव) २१.२५ प्राञ्जलिः प्रणतो (वन) १४२.२४ प्राणयात्रिकमात्रः (शांति) २७८.१० प्राणानामीश्वराने (अनु) १५०.२३ प्राणापानावुदानश्च (आश्व) २३.२ प्राणेन सम्भृतो वायु (आश्व) २३.४ प्राञ्जलिनिः श्वसन्तं (शल्य) १.५५ प्राणयोर्दीव्यतो राजन् (द्रोण) १७५.३२ प्राणानां धारणार्थाय (शांति) ४७.७२ प्राणापानौ तथोदानं(शांति) २००.१७ प्राणेभ्योऽपि प्रियत रा (आ) ७७.७ प्राञ्जलिश्च सहामात्य (वन) ६६.१. प्राणयान्विकमी पव (जा) १२८.२८ प्राणानां सन्निपातात (वन) २१३.११ प्राणापानी समान (शांति) ३०१.२७ प्राणे शोयंऽय विज्ञाने (कर्ण) ३१.२४१ प्राणकान्तारपाथेयं (शांति) ४७.६५ प्राणवांश्चापि भवति (अनु) ६३.२६ प्राणानां सन्निपातात (शांति) १८५.१२ प्राणाः प्राणभृता (द्रोण) प्राणता (द्रोण) ४५.२५ ४५.२५ ।। प्राणैर्गरीयांसमनुव्रतं (वन) २७०.१५ 'प्राणकृच्छाद्विमुक्तं त्य' (सभा)१.७ प्राणः सत्त्वं रज: (शांति)२८४.१४० प्राणानाश्रित्य यो देह (वन) २२१.१९ प्राणायामो हि सगुणो(शांति)३१६.१० प्रावियोगेच्छागस्य (आव) २८.११ प्राणत्यागं कुरु मुने (शांति) १६६.२२ प्राणसन्तानिष्टिा: (शांति) २६३.१६ प्राणानुत्सृज्य तत्रव (वन) ८४.८० प्राणायामरथ प्राणान् (आश्व) ४८.४ प्राणः समामिष्टतमा (वन) २६६.१४ प्राणत्यागं कुरुषेष्ठ (शल्य) ५१.३० प्राणः स्पर्शश्न पेष्टा(शांति) २६५.१२ प्राणानुत्स्त्रष्टुमिच्छा (अनु) १६७.४६ प्राणायामनिहरन्ति (वन) ३.६३ प्राणहंस प्रपा त्वा (कर्ण) ४१.६५ प्राणवाण ऽनृत वाच्य (शाति) ३४२५ प्राणस्य चानुदात्तस्तु (वन) २२०.१० प्राणानुपस्पृश्य तदा (बन) ३०६.८ प्राणावै प्राणिनामेते (अन) ६६.४६ प्राणी जिह्वा मन: सत्व (आश्व)२८.२३ प्राणदन्त समाध्माना (सभा) ५३.१८ प्राणस्यान्नमिदं सर्वमिति(शांति) १०.६ प्राणानुगसृजद्वीरः (सौप्तिक) ६.५७ प्राणाश्च सर्वभूतानां (शांति) १२१.३६ प्राणोत्सर्ग विसर्ग वा (अनु) ५०.२६ प्राणदानात् परं दानं (अनु) ११६.२६ प्राणा अप्यस्य छागस्य (बाश्य)२८.१४ प्राणानेव परित्यक्ष्ये (कर्ण) ७१.२० प्राणा हि मम दाराश्च (अनु) २.७१ प्राणोऽवानः समानश्च (द्रोण) ५६.१४ प्राणदानानाद्धि परमं (अनु) ६७.६ प्राणाजहाति यो धीरो (शल्य)२८.२३ प्राणान्तिके विवाहे (वन) २०६.३ प्राणा ह्यन्नं मनुष्याणां (अनु) ११२.११ प्राणो वायुः सततगः (आश्व) ५२.१२ प्राणदाने निवृत्तोऽसि (आश्व) २८.२१ प्राणातियातः स्तन्य (अनु) प्राणातियातः स्तंन्यं (अन) १३.३ प्राणानि १३.३ प्राणान्तिकरप्युपाये (उद्योग) २.७ प्राणीनामवधस्तात (क) ६६.२३ प्राणो वै यशिवं साम (वन) ३१३.५४ प्राणवूते प्रतिभये (भीष्म) १४.७२ प्राणातिपाते यो रोद्रो (मनु) १४४.४६ प्राणानस्त्यक्प्वा (बन) २६.२६ प्राणिनामिह सर्वेषां (द्रोण) १८३.६४ प्रातरुत्थाय कृष्णस्तु (उद्योग) ६.१ प्राणधारणमात्रेण (आश्व) १०.५६ प्राणात्प्रमीयते प्राणी(शांति) १८४.२४ प्राणान्दत्वा कपोताय (बनु) ६७.१० प्राणिनामेवमन्येषां (कर्ण) ८.८ प्रातस्त्थाय चाचम्य (मनु) १४१.७४ प्राणात्यये तथाज्ञान (शांति) ३४.२० प्राणान बवाति भवानी (बन) ११.४२ प्राणिनां जननं सत्यं (शांति) १६६.६७ प्रातरुत्थाय तान् राजन् (भाश्रम)५.११ Jain Education Internal For Private Personel Use Only www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy